पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३३४) बृहत्पाराशरहोरासारोशः । ककिमिनो मृगाद्य चरणस्य च ॥ व्यस्त मीनादिकर्कान्तं राशिपा-

  • दशाधिपाः ॥ ३८ ॥ गौहो मिथुनं जीव इंदुभस्य द्वितीय-

के ॥ त्रिष्टचककदिगीशार्कचन्द्र भवनाधिपाः ॥ ३९ ॥ देह- जीवो नत्रयुग्मौ मृगपाढ़े तृतीयके || त्रिवाणाब्धिसागाष्टसूर्ये- शदशराशिपाः ॥ ४० ॥ मेषचाप देहजीवाविंदुभस्य चतुर्धके । व्यस्तं चापाढ़ि मेघांतं राशिपाच दशाधिपाः ॥ ४१ ॥ एवं व्य- स्तहरे ज्ञेयं देहजीवदशादिकम् ॥ स्पष्टं तवाने कथितं पार्वति प्राणवलभे ॥ ४२ ॥ अथ कालचक्रदशा नयनोदाहरणमाह । स्पष्ट १।८।१५।७ अस्य कलापिंडं कृत्वा २२९५/७ अष्टयतेन ८०० मक्केलेब्धं गतनक्षत्र २ व्यर्थ शेषं ६।९।५१७ षष्टितं जातं ४१७०७अष्टशतैः ८०० मेलेव्यं एता नक्षत्रघटिका: ५२ शेषं १०७ षष्टिघ्घं जातं ६४२. अष्टशनेन भक्तब्धं पलानि एवं कृत्तिकानक्षत्रे भुक्तघटीपलानि ५२८ शे २० व्यर्थ नक्षत्रभुक्ता टिकारपंचदशवटिकादधिकं अत एव पंचदशभक्ते- ३ व्ययं शेष ७८ कृतिका नक्षत्रे चतुर्थचरणे देहाधिपतिश्चंद्रः जीवा- धिपतिर्गुरुः मीनांशदशाआगताव्दानि ८६ शेषं ७१८४२८ पुनः दशाआगताब्दानि ८६ गुणनीयं जातं ३६८०८ यदकेषु नवशतेन ९०० भब्धं ४ वर्षाणि शेषं ८०८ द्वादशनं जातं ९६९६ नवशतेन मक्तेल- ब्धं १० मासशेषं ६९६ त्रिंशनं जातं २०८८० नवशतेन भक्तेलब्धं दिनानि २३ शेष १८० षष्टिमं १०८०० नवशतेन मक्तेलब्धं घटी १२ शेष पूर्ण : एवं मीनांशदशा पूर्वजन्मभुक्तवर्षादि ४०/१०/२३११२५० एषां स्वदशाब्देषु छ ऊनं रह जन्मनि योग्यवर्षादि ४५|१६|४०० स्युः एवं सर्वत्र ज्ञेयम् || मीमांशदशांतर्गतमृरामध्ये जन्म १०१११६६४८० D