पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३६२) बृहत्पाराशरहोरासारांशः । दित्रयं चैव अपसव्ये व्यवस्थितम् ॥ एवमृक्षं चतुर्भागं कृत्वा चक्रे समुद्धरत् ॥ अंशावसाने जातस्य आयुष्योऽस्य कस्य चित् ||संपूर्णायुर्भवेदादाववमांशस्य मध्यमम् ॥ अपमृत्युसमं कष्टं अंशांते चापरे जगुः॥ ९ ॥ ज्ञात्वेवं स्फुटसिद्धांतो राइयंशं गण- येद्बुधः ॥ अनुपातेन वक्ष्यामि तदुपाथमतः परम् ॥ १० गतता- रा त्रिभिर्भक्ता शेषं चत्वारिसंगुणम् । वर्तमानं पदेनाच्यं राशी- नामंशको भवेत् ॥ ११ ॥ ये च जीवांश के जाता मतनाडिविनां शकाः || स्वस्वदशावर्षसंख्यापंचभूमि १५ विभाजिताः ॥ १२ ॥ एवं महादशा ज्ञेयाः सूर्यादीनां यथाक्रमम् ॥ गणयेज्जीवपर्यन्त मायुष्यं परिचितयेत् ॥ १३ ॥ सव्ये मेषादि अपसव्यं वृश्चिकादि अंशं ज्ञातव्यम् । ये जीवा अंशक जाता गतनाडीपलेन तु ॥ तदंशोनहताब्द- स्तु पंचभूमिविभाजिताः ॥ १४ ॥ एवं महादशारंभो भवेदंशाद्य- थाक्रमात् ॥ गणयन्नवपर्यंतं आयुष्यं तत्प्रकीर्तितम् ॥ १५ ॥ सू यदीनां क्रमादेतहशाः सर्वदशासु च ॥ १६ ॥ मेषगांयमकुली- राशिषु स्वांशकष परमायुरुच्यते ॥ ज्ञानकं १०० मद ८५ गज- ८३ स्तद् ८६ भ्रमात्तत्रिकोणभवनंषु तद्भवेत् ॥ १७॥ द्वादशारं लिखेचक्रं तिर्यगृर्ध्वसमानकम् ॥ गृहा द्वादश जायते सव्यचक्रे यथाक्रमम् ॥ १८ ॥ द्वितीयादिषु कोष्ठेषु राशीन्मेषादिकाँल्लिखेत् ॥ एवं द्वादशगड्याख्यकालचक्रमुदीरितम् ॥ १९ ॥ विश्वपूर्वा- भाद्रं च रेवती सव्यतारकः || एतद्दशोडुपादीनामश्विन्यादौ च वीत ॥ विशदस्तत्प्रकारस्तु कथ्यते शृणु पार्वति ॥ २० ॥ दे- हजीवों मेषचापों दस्राद्यचरणस्यच ॥ मंषादिचापपर्यंत राशिपा-