पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे कालचकदशाफलाध्यायः ४९ त्परः ॥ धनसौभाग्यसंपत्तिः शुक्राणगते विधी ॥५३॥ शुभ मं> ) ज्वरो मसूरिकास्फोट कंचिपिटकादिका || देवब्राह्मणपूजा च शुक्रप्राणगते कुजे ॥ ९४ ॥ ( शुल्ग०) नित्यं शत्रुतापी- डा नेत्रकुक्षिरुजादयः ॥ विरोधः सुहृदां पीडा शुक्राणगतेप्य- हो । ९५ ।। ( शु०० ) आयुरारोग्यमैश्वर्य पुत्रस्बीधनवैभवम् ॥ छत्रवाहनसंप्राप्तिः शुक्रप्राणगतं गुरौं ॥ ९६ ।। ( शुभ्श राज्ञांन पद्रवजा भीतिः सुखहानिर्महारुजः ॥ नीचेः सह विषादं च शुक्र- प्राणगते शनों ॥९७ ॥ ( शु० बु०) संतोषं राजसन्मानं नानादिग्भु- मिसपदः ॥ नित्यमुत्साहवृद्धिः स्याच्छुक प्राणगते बुध॥९८ (शु० के० ) जीवितात्मयशोहानिर्धनधान्यपरिच्छदः ॥ त्यागभोगव- नानिस्युः शुक्रप्राणगते ध्वजे ॥ ९९ ॥ इति श्रीबृहत्पाराशरहोरा पूर्वखंडसारांशे सूर्यादिप्राणदशाफलकथनं नामाइष्टचत्वारिंशोऽ ध्यायः ॥ ४८ ॥ अथ कालचक्रदशाप्रकरणमाह । वंदेऽहं गोपिकानाथं भारती गणनायकम् ॥ पार्वत्यै कथित पूर्व कालचक्रं पिनाकिना ॥ १ ॥ तच्चक्रमामुहृत्य लघुमार्गेण कथ्यते ॥ शुभाशुभं मनुष्याणां भूतं भव्यं च भावितम् ॥ २ ॥ भूतें ५ कविंश २१ गिरयो ७ नवदिक १० षोडशा १६ कवयः ४ ॥ सूर्यादीनां क्रमाहायूराशीनां स्वामिनो वशात् ॥ ३॥ नरस्य जन्मकाले वा प्रश्नकाले यदंशकः ॥ तदादिनवपर्यन्तमायुषं परिचक्षते ॥ ४ ॥ अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः ॥ अंशकाद्रणयेन्मेषात्प्रादक्षिण्यक्रमेण तु ॥ ५ ॥ प्राजापत्यमकेंद्रा- मिश्रवणं च यथाक्रमम् ॥ अप्रदक्षिणधिष्ण्यानि भवत्येतानि पा वेति||६|| अश्विन्यादित्रयं चैव सव्य मार्गे व्यवस्थितम् ॥ रोहिण्या ४३