पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३३०) बृहत्पाराशरहोरा सारांशः | तेप्यो । ८० ॥ ( ० ० ) गुरुत्वं धनसंपत्तिर्विद्या सद्गुण- अहम् ॥ व्यवसायन सल्लाभो बुधप्राणगते गुरौ ॥ ८१ ॥ ( १० श० ) चौर्येण निधनप्राप्तिर्विधनलं दरिद्रता ॥ याचकत्वं विशेष- ण बुधप्राणगते शनौ ॥ ८२ ॥ अथ केतोः प्राणदशाफलम् | ० ( के०के० ) अश्वपातेन वातं च पादस्ववलमेव च ॥ निर्वि- चारवधोत्पत्तिः केतोः प्राणदशाफलम् ॥ ८३ || ( के०शु० ) क्षे- बलामो वैरिनाशो हयलाभो मनःसुखम् ॥ पशुक्षेत्रधनाभिश्व केतोः प्राणगते भृगौ ॥ ८४ ॥ ( के० सू० ) स्तेयानिरिपुत्रासा- द्विघातश्चैवांबरोधयुक् ॥ प्राणांतकरणं कृच्छ्रं केतोः प्राणगतं रखौं ।। ८५ ।। ( के० ० ) देवहिजगुरोः पूजा दीर्घयात्रा धनं सुखम् ॥ कंठाश्रित नेत्ररोगी केतोः प्राणगते विधौ ॥ ८६ ।। ( के० मं० ) तांव्रगंगो नसाइडिवि॑िभ्रमः सत्रिपातजः ॥ स्वबंधुजनविद्वेषः कतो: प्राणगते कुजे ॥ ८७ || ( के० १० ) शस्त्रव्रणेमहारांगेहूं- त्पीडादिसमुद्भवः ॥ सुतदारवियोगं च कतोः प्राणगतं गुर्गे ॥ ॥ ८८ ॥ ( ० श० ) मतिविभ्रमतीक्ष्णश्च क्रूरकर्मरतः सदा ॥ व्यसनाबंधनं दुःखं केतोः प्राणमते शनी ॥ ८९ ।। ( के० बु० ) कुसुमं शयनं भूषालेपनं भांजनादिकम् ॥ सौख्यं सर्वागभोग्यं चकेतोः प्राणगते बुधं ॥ ९ ॥ अथ शुक्रप्राणदशाफलम् । ( शु॰ शू० ) ज्ञानमीश्वरभक्तिश्च तांषकर्म रसायनम् ॥ पुत्रपौत्र- समय शुक्रप्राणगते फलम् ॥ ९१ ॥ (शु०स० ) लोकप्रकाश- कीर्तिश्व सुनसौख्यविवर्जितः ॥ उष्णादिरोगजं दुःखं शुक्रप्राण- गर्ने ग्वाँ ॥ १२ ॥ ( शु० चं० ) देवार्चने कर्मरतिर्मत्रतोषणत-