पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोसरीसूर्यादिप्राणदशाफल्मध्यायः ४८ भूतोपद्रवसंभवः ॥ परदाराभिभूतत्वं शनः प्राणगते बजे ८.७॥ (श०शु०) पुत्रार्थ वेभवैः सौख्य क्षितिमानादिना मुम्बम् ॥ अ मिहोत्रं विवाहश्व शनेः प्राणगत भृगौ ॥६८॥ ( श०स० ) अ- लिपीडा शिरोव्याधिः सर्पशत्रुभयं भवेत् ॥ अर्थहानिर्महाऊंचा: शनेः प्राणगले व ॥ ६९ ॥ ( शब्च०) आरोग्य पुत्रलामन्च शांतिपौष्टिकवर्धनम् ॥ देवब्राह्मणभक्तिश्च शनः प्राणगते विधी ॥ ७० ॥ ( श०सं० ) गुल्मरोगः शत्रुभतिर्मृगया प्राणनाशन- म् ॥ सर्पानिशत्रुतो भीतिः शनेः प्राणगते कुजे ॥ ७१ ।। ( २० रा० ) देशत्यागो नृपाद्धीतिर्मोहनं विषभक्षणम् ॥ वातपित्तकृता पीडा शनेः प्राणगतेप्यहाँ ॥ ७२ ॥ ( श० इ० ) सैनापत्यं भू- मिलार्भ संगर्म स्वजनैः सह ॥ गौरवं नृपसन्मानं शनेः प्राणग- ते गुरौ ॥ ७३ ॥ अथ बुधप्राणदशाफलमाह । ( बु० बु० ) आरोग्य सुखसंपत्तिर्धर्मकर्मादिसावनम्। समत्वं सर्व भूतेषु बुधप्राणदशाफलम् ॥७६४ (बु० के०) दहनं चौरविडांगपर- मानं विषोद्भवैः ॥ देहातःकरणे नाशं बुधप्राणगते जे ॥ ७५ ॥ ( बु० शु० ) प्रभुत्वं वनसंपत्तिः कीर्तिर्धर्भशिवार्चनम् ॥ पुत्रदा रादिकं सौख्यं बुधप्राणगते भृगौ ॥ ७६ ॥ ( बु० सू) अंतर्दाहो ज्वरोन्मादो बांधवानां रतिः स्त्रिया ॥ पापनिस्तैयसंपत्तिबुधप्राण- गते रवौ ॥ ७७ ॥ ( बु०चं० ) स्त्रीलाभश्वार्थसंपत्तिः कन्याला- भी धनागमः ॥ लभते सर्वतः सौख्यं बुधप्राणगते विधों ॥ ७८ ॥ ( बु०सं०) पतितः कुक्षिरोगी च दंतनेत्रादिजा व्यथा । अशो- सि प्राणसंदेहो बुवप्राणगते कुजे ॥ ७९ ॥ ( बु०स० ) वस्त्राभर- णसंपत्तिर्वियोगो विप्रवेरिता ॥ सन्निपातोद्भवं दुःखं बुधप्राथम-