पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३५८) बृहत्पाराशरद्वारा सारांश: । दिहानिश्च राहोः प्राणगते ख़ौ ॥ ५४ ॥ ( रा०३०) सौमनस्वं सहुद्धिः सत्कारी गुरुदर्शनम् ॥ पापभीतिर्मनःसौख्य राहोः प्राणगते विधौ ॥ ५५ ॥ (रा०मं०) चंडालाग्निवशागांतिः स्वप- दच्युतिरापदः ॥ मलिनश्वादिवृत्तिव राहोः प्राणगते कुजे ॥५६॥ अथ गुरोः प्राणदशाफलम् । ० ( बृ०० ) शोकनाशो धनाधिक्यमग्निहोत्रं शिवार्चनम् || वाहनं छत्रसंयुक्तं जीवप्राणदशाफलम् ॥ ५७ ॥ ( बृ०श०) व्रत- हा सूर्यवत्तिंश्व विदेशे वसुनाशनम् ॥ न रोधो धननाशश्व गुरोः प्राणगते शनौ ॥ ५८ ॥ ( ०के० ) ज्ञानं विभवपांडित्यं शास्त्रः श्रोता शिवार्चनम् ॥ अग्निहोत्रं गुरोर्भक्तिर्गुरोः प्राणगतं ध्वजे ||५९ || ( ऋ० शु० ) रोगान्मुक्तिः सुखं भोगं धनधान्यसमागमम् ! पुत्रदारादिक सौख्यं गुरोः प्राणगते भृगौं ॥ ६ ॥ (नृ०० )वा- तपित्तप्रकोपं च श्लेष्मोद्रेकस्तु दारुणः ॥ रसव्याधिकृतं शूलं गुरोः प्राणगते रखो ।। ६१ || ( बृ०च० ) छत्रचामरसंयुक्तं वैभवं पुत्रसंपदः | नेत्रकुक्षिमता पीडा गुरोः प्राणगते विधो ॥ ६२ ॥ (दृ००) स्त्रीजनाञ्च विषोत्पत्सिबंधनं चातिनिग्रहम् ॥ देशांतरगभं भ्रांतिर्गुरोः प्राणगते कुजे ॥ ६३ ॥ ( ऋ० रा ) व्या- विभिः परिभूतः स्यामौरैरपहृतं महत् ॥ सर्पवृश्चिदष्टत्वं गुरोः प्राणगतेप्यहाँ ॥ ६४ ॥ अथ शनिप्राणदश। फलम् । ( श० श० ) ज्वरेण ज्वलिता कांतिः कुष्ठरोगोदरादिरुक ॥ जलाभिकृतमृत्युः स्मन्मंदप्राणदशाफलम् ॥ ६५ ।। ( श०बु० ) धनं धान्य व मांगल्यं व्यवहाराभिपूजनम् ॥ देवब्राह्मणभक्तिश्व अनेः प्राणगते बुधं ॥ ६६ ॥ (श०के०) मृत्युवेदनदुःखं व