पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विशोत्तरीयोदित्राणदशाकलाप्यायः ४८ (३५०) सेप्यही ॥ ४० ॥ ( मं०३०) देवार्चनपरः श्रीमान्मंत्रानुष्ठानत- त्परः ॥ पुत्रपौत्रसुखावाप्र्भीिमप्राणगते गुरौ ॥४१॥ (म००) अभियाथा भवेन्मृत्युरर्थनाशः पदच्युतिः बंधुभिर्बंधुतावाप्तिमोभ- प्राणगते शन |॥४२॥ (मं० बु०) दिव्यांबरसमुत्पत्तिर्दिव्याभरण- भूषितः ॥ दिव्यांगनायाः संप्राप्तिर्भीमप्राणगते बूधे ॥ ४३ ॥ ( म०के०) पतनोत्पातपीडा च नेत्रक्षोभो महद्भयम् ॥ भुजंगा- ह्व्यहानिश्च भोमप्राणगते ध्वजे ॥४४॥ (मं०शु० ) बनवान्या- दिसंपत्तिर्लोकपूजा सुखागमा ॥ नानाभोगर्भवेद्रांगी भोमप्राण- गते भृगौ ॥ ४५ ॥ (मं०सू०)ज्वरोन्मादः क्षयोर्थश्च राजविस्नेह- संभवः ॥ दीर्घरोगी दरिद्रः स्याद्भौमप्राणगतं वो ॥ ४६ ॥ (मं० चं०) भोजनादिसुखप्रीतिर्वस्त्राभरणवांछितम् ॥ शीतोष्णव्या विपीडा च भोमप्राणगते विधी ॥ ४७ ॥ - अथ राहोः प्राणदशाफलमाह | (रा०रा०) अन्नाशने विरक्तव विषभीतिस्तथैव च ॥ साह- साहननाशश्व राहोः प्राणदशाफलम् ॥ ४८ ॥ (रा०३०) अंग- सौख्यं विनिर्भीतिर्वाहनादेश्य संगता ॥ नीचे: कलह संप्राप्ती राहोः प्राणगते गुरौ ॥४९॥ (रा०श०) गृहदाहशरीरे च नीखें- रंपहृतं धनम् ॥ रोगबंधनसंप्राप्ती राहोः प्राणगते शनौ ॥ ५० ॥ (रा००) गुरूपदेशविभवो गुरुसत्कारवर्धनम् ॥ गुणवाञ्च्छील- वांश्चापि राहोः प्राणगते बुधे ॥५१॥ ( रा०के० ) स्त्रीपुत्रादि- विरोधश्च गृहान्निष्क्रमणादपि ॥ साहसात्कार्यहानिश्व राहोः प्राणगते ध्वजे ॥ ५२ ॥ ( रा०शु० ) छत्रवाहन संपत्तिः सर्वार्थ- कलसंचयः ॥ शिवार्चनगृहारंभी राहोः प्राणगते मृगी ॥५३॥ (रा०सू०) अर्कादिरोगभीतिब्य राज्योपद्रव संभवः ॥ चतुष्पदा-