पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहस्पाराशरहोस सारांश ॥ २७॥ सू०के० ) अन्योन्य कलहश्चैव वसुहानिः पराजयः ॥ गुरुत्रीषुहानिशा सूर्यप्राणगते ध्वजे ॥ २८॥ (सू०शु०) राज- पूजा धनाधिक्य स्त्रीपुत्रादिभवं सुखम् ॥ अन्नपानादिभोगादि- सूर्यप्राणगते भृगों ॥ २९ ॥ अथ चंद्रप्राणदशाफलम् । ( चं०च०) योगाभ्यास समाधिं च देशिकत्वं च पश्यति || इति सर्वे समासेन चंद्रप्राणदशाफलम् ॥ ३० ॥ ( चं०सं०) क्ष कुष्ठं बंधुनाशं रक्तभावान्महद्भयम् ॥ भूतावेशादि जायेत चंद्र- प्राणगते कुजे ॥ ३१ ॥ ( चं०रा० ) सर्पभीतिर्विशेषेण भूतोपद्र- क्वान्सदा ॥ दृष्टिक्षोभो मतिभ्रंशश्चंद्रप्राणगतेप्यही ||३२|| चं० दृ०) धर्मवृद्धिः क्षमाप्राप्तिर्देवब्राह्मणपूजनम् ॥ सौभाग्यं प्रियह- ष्टिश्च चंद्रप्राणगते गुरौ ॥ ३३ ॥ ( चं०श० ) सहसा देहपतन शत्रूपद्रववेदना ॥ अंधत्वं च धनप्राप्तिश्चंद्रप्राणगते शनौ ॥ ३४॥ ( चं०१०) चामरच्छत्रसंप्राप्ती राज्यलाभो नृपात्ततः ॥ समलं सर्वभूतेषु चंद्रप्राणगते बुधे ॥ ३५ ॥ ( चं०के०) शस्त्राभिरिपुजा पीडा विषाभिः कुक्षिरोगता || पुत्रदारावियोगथ्व चंद्रप्राणगते शिखी ॥ ३६॥ ( चं००) पुत्रमित्रकलत्राप्ति विदेशात्र धनाग- मः ॥ सुखसंपत्तिस्र्थश्च चंद्रप्राणगते भृगौ ॥ ३७॥ ( चं०सू० ) तीब्रदोषप्रदोषी च प्राणहानिर्मनोविषम् ॥ देशत्यागो महाभी- तिश्चंद्रप्राणगते खौ ॥ ३८ ॥ अथ भोमप्राणदशाफलम् । (मं०म०) शास्त्रे परजनाइदः शास्त्रेण परकेन वा ॥ मृत्युना मरणं याति मोमप्राणदशाफलम् ॥ ३९ ॥ ( मं०रा०) विच्युतः सुतदारादिबंधूपद्रवपीडितः ॥ प्राणत्यागीः विषेणैव भोमप्राणग- dind AND PRES