पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसण्डे विशोचरीसूर्यादिमाशयाः ४८ (३५५) हयांगे तु चाखना भयमेतयोः ॥ १३ ॥ सिंहांशगो हयांग ज कांद्रयमेतयोः॥ कन्यांशगों हयांगे तु लांगूलान्मृतिरुच्यते ॥१४** तुलांशगों हयांगे तु लोष्टान्मरणमेतयोः ॥ अल्पांशगो इयांगे तयोः पाके सरीसृपात् ॥ एवं भ्रात्रादिभावानां फलमाहुर्मनीषि- णः ॥ १५ ॥ विलमयोनेर्धननायकश्य मृगे मृगांशे च गतेज्य युक्ते ॥ भुक्तोथ प्रीतिश्च भवेन्नराणां विवाहहेतुः प्रवदंति संतः ॥ १६ ॥ कुंभांशगौ भृगांगे च भल्लूकाद्भयमेतयोः ॥ झषांगों मृगांशे च सारंगाद्भयमेतयोः ॥ १७ ॥ युग्मांशगौ मृगांठशे तो हरिणान्मृतिरेतयोः ।। कशगौ मृगास्ये तो तयोदयें मृतिर्ग- जात् ॥ १८ ॥ कोपशगों मृगांशे तो नकुलान्मृतिरेतयोः ॥ श्वा- पांशगौ मृगांशे तो मार्जारान्मृतिरेतयोः ॥ १९ ॥ एवं निश्चित्य मतिमात्रात्रादीनां फलं वदेत् ॥ २० ॥ अथ सूर्यप्राणदशाफलम् । ( सू०सू० ) पोंचल्यविषजा बाधा मोषणं विषमेक्षणम् ॥ सू- यंप्राणदशायां तु मरणं कृच्छ्रमादिशेत् ॥ २१॥ ( सू०चं० ) सुखं भोजनसंपत्तिः संस्कारो नृपवैभवम् ॥ उदराविकृताभिश्व स्वेः प्रा. जगते विधौ ॥२२॥ (सू० मं० ) भूपोपद्रवमन्यार्थे द्रव्यनाशो म- हृद्भयम् ॥ महत्यपचयप्राप्ती रवेः प्राणगते कुजे|२३|| ( सू०रा० ) अन्नोद्भवा महापीडा विषोत्पत्तिर्विषेणकः ॥ अर्थाग्निराजमि: केशं खेः प्राणगते ध्यौ ॥ २४ ॥ (सू०६०) नानाविद्यार्थसंपत्तिः कार्य- लाभो गतागतैः॥ जीवप्राणश्रमैनाशो वेः प्राणगते गुरौ ॥२५॥ ( सू०श० ) बंधनं प्राणनाशश्व चित्तोहेगस्तथैव च ॥ बहुमाया महाहानी रखेः प्राणगते शन ॥ २६ ॥ (सू०५०) राजाघभोग स ततं राजस्वंनतत्पदम् ॥ आत्मा संतर्पयेदेव रखेः प्राणगते पुणे