पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरुविप्रानुवत्सलः ॥ संगमः स्वजनैःसाई केली. सूक्ष्मगते मृगौ॥७२॥ (के सू०) युद्धभूमिविनाशस्य विश बासः स्वदेशतः ॥ सुहृद्विपत्तिरार्तिथ्य केतोः सूक्ष्मगते रवीश (के० चं० ) दासीदाससमृद्धिश्व युद्धे लब्धिर्जयस्तथा ॥ ललिता कीर्तिरुत्पन्ना केतोः सूक्ष्मगते विर्थो ॥ ७४ ॥ (के०म० ) आसने भयमवादेश्वोरदृष्टादिपीडनम् ॥ गुल्मपीडा शिरोरोगः केतोः सूक्ष्मगते कुजे ॥ ७५ ॥ (के०रा० ) विनाशः स्त्रीगुरूणां च दुष्ट- स्त्रीसंग मालधुः || चमनं रुधिरं पित्तं केतोः सूक्ष्मगतेप्यगो ॥ ७६ ॥ ( के०० ) वैरं विरोधसंपत्तिः सहसा राजवैभवम् ॥ पशुक्षेत्रवि- • नाशार्त्तिः केतोः सूक्ष्मगते गुरौ ॥ ७७ ॥ (के०श ० ) भूषा पीडा भवेत्सुद्रसुतोत्पत्तिश्च लंघनम् || स्त्रीविरोधः सत्यहानिः केतोः सूक्ष्मगते शन ॥ ७८ ॥ (के०बु० ) नानाविचजनातिश्च विप्र- योगोरिपीडनम् ॥ अर्थसंपत्समृद्धिश्च केतोः सूक्ष्मगते बृधे ॥७९॥ अथ शुक्रसूक्ष्मदशाफलम् । 4 ( शु० श० ) शत्रुहानिर्भहत्सौख्यं शंकरालयसंभवम् ॥ स डागकूपनिर्माण शुक्रसूक्ष्मदशाफलम् ॥ ८० ॥ (शु०सू०) उस् • स्लापो भ्रमश्चैव गतागतविचेष्टितम् ॥ कचिलाभः कचिहानि- भृंगोः सूक्ष्मगते रवौ ॥ ८१ ॥ (शु० चं ) आरोग्यं धनसंपत्तिः • कार्यलाभं गतागतैः ॥ वैरिकावारबुद्धिः स्याद्गोः सूक्ष्मगते वि चौ ॥ ८२ ॥ ( शु० सं० ) जडलं रिपुवैषम्य देशभ्रंशो भद्दजय म् ॥ व्याधिदुःस्वसमुत्पत्तिर्भूगोः सूक्ष्मगते कुजे ॥ ८३ ॥ ( शु १ रा०) राज्याभिसर्पजा भीतिधुनाशो गुरुव्यथा ॥ स्थानच्युतिम हामीतिर्सगोः सूक्ष्मगतेप्यही ॥ ८४ ॥ ( शु० इ० ) सदेवका