पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोत्तरीमंदिस्मदशाफलमभ्यायः ४७ (३५१ ) कलिः ॥ वातपित्तकता पीडा शने; सूक्ष्मगते कुजे ॥ ५९ ॥ (श०रा० ) पितृमातृविनाशश्च मनोदुःखं गुरुव्ययम् ॥ सर्वत्र विफलं स्याच शनिसूक्ष्मगतेप्यहाँ ॥६० ॥ (श०० ) सन्मु द्राभोगसन्मानं धनधान्यविवर्धनम् ॥ छत्रचामरसंप्राप्तिः शनैः सूक्ष्मगते गुरौ ॥ ६१ ॥ अथ बुधसूक्ष्मदशाफलम् । • ( चु० ० ) सौभाग्य राजसन्मानं धनधान्यादिसंपद: । स- र्वेषां प्रियदर्शी च बुधसूक्ष्मदशाफलम् ॥ ६२ ॥ ( बु० के० / बालग्रहाग्निभिस्तापः स्त्रीगदोद्भवदोषभाक् ॥ कुमार्गकुत्सिताशी च बुधसूक्ष्मगते ध्वजे ॥ ६३ ॥ ( बु०शु० ) वाहनं घनसंपत्तिर्ज- लजान्नार्थसंभवः ॥ शुभकीर्तिर्महाभोगी बुधसूक्ष्मगते भृग ६४॥ ( बु०२० ) ताडनं नृपवैषम्यं बुद्धिस्खलनरोगभाक् हानिर्जनापवाद चबुवसूक्ष्मगते रखौ ॥६५॥ (बु०चं० ) सुभगः स्थिरबुद्धिश्व रा. जसन्मानसंपदः ॥ सुहृदां गुरुसंस्कारी बुधसूक्ष्मगते विधी ॥६६॥ ( बु०मं० ) अग्निदाहो विषोत्पत्तिर्जडत्वं च दरिद्रता || विश्रमध्य महोद्वेगो बुधसूक्ष्मगते कुजे ॥ ६७ ॥ ( बु०स० ) अग्निसर्यनृपा- द्वीतिः कृच्छ्रादरिपराभवः॥ भूतावेशभ्रमाद्भ्रातिर्बुवसूक्ष्मगतेप्य- हौ ॥ ६८ ॥ ( बु०३० ) गृहोपकरणं भव्यं स्यागं भोगादिवैभव- म् ॥ राजप्रसादसंपत्तिर्बुधसूक्ष्मगते गुरौ ॥६९ ॥ ( बु०श० ) वाणिज्यवृत्तिलाभध्य विद्याविभवमेव च ॥ स्त्रीलाभश्च महाव्या- चिसूक्ष्मगते शनौ ॥ ७० ॥ ० अथ केतोः सूक्ष्मदशाफलम् । (के०के० ) पुत्रदारादिजं दुःखं गात्रवैषम्यमेव च ॥ दरि- द्राद्भिक्षुवृत्तिश्व केतोः सूक्ष्मदशाफलम् ॥ ७१ ॥ (केन्शु० रोम-