पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः | हा सूर्यवर्ती च विदेशे वसुनाशनम् ॥ नरोथो धननाशश्य गुरोः सूक्ष्मदशा शनौ ॥ ४६ ॥ (दृ०के० ) ज्ञानं विभवं पांडित्य शा- स्मश्रोता शिवार्चनम् ॥ अग्निहोत्रं गुरोर्भनिर्गुरोः सूक्ष्मगते ध्वजे ॥४७॥ ( ऋ० शु०) रोगान्मुक्तिः सुखं भोगं धनधान्यसमागमम् ॥ पुत्रदारादिकं सौख्यं गुरोः सूक्ष्मगते भृगौ ॥ ४८ ॥ ( ऋ०सू०) वातपित्तप्रकोपं च लेष्मोद्रेकस्तु दारुणः ॥ रसव्याधिकृतं झूलं गुरोः सूक्ष्मगते वो ॥ ४९ ॥ (बृ०चं०) छत्रचामरसंयुक्तं वैभवं पुत्रसंपदः ॥ नेत्रकुक्षिगता पीडा गुरोः सूक्ष्मगते विधौ ॥ ५० ॥ ( बृ०मं० ) स्त्रीजनाच्च विषोत्पत्तिर्बंधनं चातिनिग्रहम् ॥ देशांत- रंगमं भ्रांतिर्गुरोः सूक्ष्मगते कुजे ॥ ५१ ॥ ( वृ०रा )व्याधिभिः- परिभूतः स्याचोरेरपहृतं महत् ॥ सर्पवृश्चिकदष्टत्वं गुरोः सूक्ष्म- गते प्यहाँ ॥ ५२ ॥ अथ शनैः सूक्ष्मदशाफलम् । (श० श०) वनहानिहाव्याधिः शनेः पीडा कुलक्षयः ॥ भिन्नाहारी महादुःखी मंदसूक्ष्मदशाफलम् ॥ ५३ ॥ ( श०बु० ) वाणिज्यत्तेर्लाभध्व विद्याविभवमेव च ॥ स्त्रीलाभश्च महीप्राप्तिः अनेः सूक्ष्मगते बुधे ॥ ५४॥ (श० के० ) चौरोपद्रवकुष्ठादितृ- शिक्षयविगुंफनम् ॥ सर्वोगपीडनं व्याधिः शनिसूक्ष्मगते ध्वजे ॥ ५५ ॥ ( श० शु० ) ऐश्वर्यमायुधाभ्यास पुत्रलाभोभिषेचनम् ॥ आरोग्य धनकामी च शनिसूक्ष्मगते भृगौ ॥ ५६ ॥ ( श०स० ) राजतेजोविकारत्वं स्वगृहे ज्ञायते कलिः ॥ किंचित्पीडा स्वदेहो- त्या शनिसूक्ष्मगते रवौ ॥ ५७ ॥ (श० चं० ) स्फीतबुद्धिमहा- रंमाँ मंदतेजा बहुव्ययः ॥ स्त्रीपुत्रेश्च समं सौख्यं शनिसूक्ष्मगते विधों ॥५८ ॥ (श०सं० ) तेजोहानिर्महोहेगो वहिक्षयभ्रमः