पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t पूर्वखण्डे विशोदियायः ४७ (२४) राजद्वेषो द्विजावेश: कार्याभिप्रायवंचकः ॥ लोकेऽपि निंद्यतामें- ति मौमसूक्ष्मगते खौ ॥ ३४ ॥ ( मं०चं० ) शुद्धत्वं धनसंप्रा- सिर्देवब्राह्मणवत्सलः ॥ व्याधिना परिभूत्रेत भोमसूक्ष्मगत विर्धा ॥ ३५ ॥ अथ राहोः सूक्ष्मदशाफलम् । ( रा०रा० ) लोकोपद्रवबुद्धिश्च स्वकार्ये मतिविभ्रमः ॥ शू- न्यता चित्तदोषः स्याद्राहोः सूक्ष्मदशाफलम् ॥ ३६ ॥ ( रा०३० ) दीर्घरोगी दरिद्रश्च सर्वेषां प्रियदर्शनः ॥ दानधर्मरतः शस्तो राहीः सूक्ष्मगते गुरौ ॥ ३७ ॥ (रा० श० ) कुमार्गात्कुत्सितोय-

  • व दुष्टश्च परसेवकः ॥ असत्संगमतिर्मूढी राहोः सूक्ष्मगते श

नौ ॥ ३८ ॥ ( रा०बु० ) स्त्रीसंभोगमतिर्वाग्मी लोकसंभावनातृ- तः ॥ अन्नमिच्छंस्तनुग्लानी राहोः सूक्ष्मगते बुधे ॥३९॥ (रा०- के० ) माधुर्य मानहानिश्च बंधनं चाप्रमारकम् ॥ पारुष्यं जीव- हानिश्च राहोः सूक्ष्मगते ध्वजे ॥ ४० ॥ ( स०० ) बंधनान्मु- च्यते बद्धः स्थानमानार्थसंचयः ॥ कारणाद्द्रव्यलाभच राहोः सूक्ष्मगते भृगो ॥ ४१ ॥ ( रा० सू० ) व्यक्ताशो गुल्मरोगं च कोहानिस्तथैव च ॥ वाहनादिसूखे सर्व राहोः सूक्ष्मगते खो ॥ ४२ ॥ (रा०चं० ) मणिरन्तर्धनावाप्तिर्वियोपासनशील वानू ॥ देवार्चनपरो भक्त्या राहोः सूक्ष्मगते विधौ ||४३|| ( रा० मं०)निर्जित जनविद्रावो जने क्रोधश्च बंधनात् || चौर्यशीलर- तिर्नित्यं राहोः सूक्ष्मगते कुजे ॥ ४४ ॥ अथ गुरोः सूक्ष्मदशाफलम् । (०२०) शोकनाशो धनाधिक्यममिहोत्र शिवार्चनम् ॥ वाहन छत्रसंयुक्त जीवसूक्ष्मदशाफलम् ॥४५॥ (०२०) क्य