पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३४८) बृहत्पाराशरहोरासारांश: 1: देशव्यागो धनक्षयः ॥ विदेशान्निगडप्राप्तिरिंदो सूक्ष्मग- तेप्यही ॥ २० ॥ ( चं०बृ० ) छत्रचामरसंयुक्तं वैभवं पुत्रसंप दः ॥ सर्वत्र सुखमाप्नोति चंद्रे सूक्ष्मगते गुरों ॥२१॥ (च०श०) राजोपद्रवनाशः स्याह्यवहारे वनक्षयः॥चौरत्वं विप्रभीतिश्च चंद्रे सूक्ष्मगते शर्तौ ॥ २२ ॥ (चं०बु०) राजमानं वस्तुलाभं विदे- शाहाहनादिकम् ॥ पुत्रपौत्रसमृद्धिश्च चंद्रे सूक्ष्मगते बुधे ॥ २३॥ ( चं०के० ) आत्मनो वृत्तिहननं सस्यशृंगवषादिभिः ॥ अग्नि- सूर्यादिभीतिः स्याञ्चंद्रे सूक्ष्मगते ध्वजे ॥ ३४ ॥ ( चं० शु० ) विवाहो भूमिलाभश्च वस्त्राभरणवैभवम् || राज्यलाभश्व कीर्तिश्व चंद्रे सूक्ष्मगते भृगौ ॥२५॥ (सं० सू० ) केशाकेशः कार्य नाशः पशुधान्यच नक्षयः॥ गावैषम्यभूमिश्च चंद्रे सूक्ष्मगते रख ॥२६॥ अथ भौमसूक्ष्मदशाफलम् | 0 2 ( मं०म० ) भूमिहानिर्मनः खेदमपस्मारी च बंधुयुक् । पुर क्षोभमनस्तापो भौमसूक्ष्मदशाफलम् ॥ २७ ॥ (मं०रा०) अं- गढ़ोषो जनाङ्गीतिः प्रमदावंशनाशनम् ॥ वहिसर्पभयं घोरं भौम- सूक्ष्मगतेप्यहाँ ॥ २८ ॥ ( म०० ) देवपूजारतिश्चात्र मंत्राभ्यु- त्थानतत्परः ॥ लोक पूज्यं प्रमोदं च भौमसूक्ष्मगते गुरौ ॥ २९ ॥ ( म०श० ) बंधनान्मुच्यते बच्चो धनधान्य परिच्छदः ॥ भृत्या- र्थबहुल: श्रीमान्ममे सूक्ष्मगते शन ॥ ३० ॥ ( मंबु ० ) वा- हनं छत्रसंयुक्त राज्यभोगपरं सुखम् कासवासादिका पीडा भोमे सूक्ष्मगते बुधे ॥ ३१ ॥ ( मं०के० ) परप्रेरितवुद्दिश्व स वेत्रापि च गर्हिता ॥ अशुचिः सर्वकालेषु भौमसूक्ष्मगते ध्वजे ॥ ३२ ॥ ( मंशू ० ) इष्टस्त्रीभोगसंपत्तिरिष्टभोजनसंग्रहः ॥ इ लाथ्व भोमसूक्ष्मगते भृगौ ॥ ३३ ॥ ( मं०सूक )