पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोत्तरीसूर्यादिमदारकाध्यायः ४७ (३४७) मृगांशगों तो चेन्महिषेण मृतिं वदेत् ॥ वृषे कुंभांशगों तो येद्रो- लांगूलान्मृतिं वदेत् ॥७ सृषे झषांशगों तो चंदजवस्ताद्वर्य म वेत् ॥ एवं संचित्य मतिमात्रात्रादीनां भृतिं वदेत् ॥ ८ ॥ अथ सूर्यादिग्रहाणां सूक्ष्मदशाफलमाह | (सू-सू०) नृणां भूमि परित्यागो विगमं प्राणनाशनम् ॥ स्थान- नाशो महाहानिः सूर्यसूक्ष्मदशाफलम् ॥ ९ ॥ (सू०चं०) देवना- ह्मणभक्ति नित्यकर्मरतस्तथा ॥ सुप्रीतिः सर्वमित्रैश्च खेः सु- क्ष्मगते विधौ ।। १० ।। ( सू००) क्रूरकर्मरतिस्तिग्मशत्रुभिः प रिपीडनम् ॥ रक्तस्त्रावादिरोगश्च रवेः सूक्ष्मगतं कुजे ॥ ११ ॥ (सू०रा०) चौराग्निविषभीतिश्च रणे भंगः पराजयः ॥ दानधर्मा- दिहीनश्च रवेः सूक्ष्मगतो ह्यगौ ॥ १२ ॥ ( सु०० ) नृपसत्का- रराजार्हः सेवकैः परिपूजितः॥राजचक्षुर्गतः शांतः सूर्यसूक्ष्मगते गुरौ ॥ १३ ॥ ( सू०श०) चौर्य साहसकर्मार्थ देवब्राह्मणपीडनम् ।। स्थानच्युतिं मनोदुःखं रखेः सूक्ष्मगते शनौ ॥ १४ ॥ (सू०बु०) दिव्यांबरा दिलब्धिच दिव्यस्त्रीपरिभोगता ॥ अचिंतितार्थसिद्धि- श्च वेः सूक्ष्मगते बुधे ॥ १५ ॥ ( सू०के० ) गुरुतार्तिविनाशश्च मृत्यदार भवस्तथा ॥ क्वचित्सेवकसंबंधो रवेः सूक्ष्मगते ध्वजे ॥ १६ ॥ ( सू०शु०) पुत्रमित्रकलत्रादिसौख्यसंपन्न एव च ॥ नानाविधा च संपत्ती रवेः सूक्ष्मगते भृगौ ॥ १७ ॥ 0 अथ चंद्रसूक्ष्मदशाफलम् । ( चं०चं० ) भूषणं भूमिलाभध्च सन्मानं नृपपूजनम् ॥ ता- मसत्वं गुरुत्वं च चंद्रसूक्ष्मदशाफलम् ॥ १८ ॥ (चं० मं०) दु:ख शत्रुविरोधश्च कुक्षिरोगः पितुर्मृतिः ॥ वातपित्त कफोद्रेक: शशि- सूक्ष्मगते कुजे ॥ १९ ॥ ( चं०रा० ) कोपर्नमित्रमंधून