पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पाराशरहोरासारांशः | अथ सूक्ष्मदशानयनोदाहरणमाह । यस्य अहस्योपदशामध्ये यस्य ग्रहस्प सूक्ष्मदशा क्रियते तदा उपदेशा मध्ये यावत्परिमिताः मासदिन घट्यः तासां सर्वासां घटीवृंदं कृत्वा स्वादे- गिते यथा सूर्यमध्ये चंद्रसूक्ष्मांतरमानीतं तदा सूर्यपिंडं चंद्राब्दे १० यु॑णितमित्यर्थः । स्वान्देर्गुणिते विंशोत्तरशतेनाते घटिका शेषपि घं विंशोत्तरशतेनातं लब्धं पलानि शेष षष्टिमं पूर्ववद्धतेलेब्धं अक्षराणीति यथा सूर्यस्योपदशा ५ । २४ घंटीपिंड: ३२४ स्वदशावर्षेण ६ गुणितो आ तः १९४४ अस्य विंशोत्तरशतेनाप्ते लब्धं १६ घटिका शेषं २४ घाटे जातं १४४० विंशोत्तरशतैनाते लब्धं पलानि १२ एवं सर्वेषामह्यम् । दिने त्रिंश- द्विरधिके त्रिशस्तिष्टे उपरि मासस्थले स्थाप्यः || अथाग्रे उपदशाचक्राणि. अथ सूर्योपदशा तन्मध्ये सूर्यसूक्ष्मचक्रं लिख्यते. सू... रा. बृ.श. यु. के. शु. पो. ! b G ६ C c 0 ग्रह दिन. ● D 4 ! घटी. १६ २७ ५८ ४८ ४३ ५१ | ४५ १८ ! ५४ | १८ पल १२ + ५४ ३६ १२ १८५४५४ C अथ सूक्ष्मदशाफलम् । लमेश्वगे रंध्रपतिथ्य युक्ती दृषं वृषांशे वृषभट्टकाणे ॥ स्थितौ भवेतां यदि तो वृषेण यातानिमित्त मरणस्य वैद्य ॥ २ ॥ तृषे युग्मांशगौ तौ चेगल्लूकन मृतिर्नृणाम् ॥षे कशगौ तौ चेन्न- का जले मृतिः ॥ ३ ॥ तृषे सिंहांशगौ तौ चेड्याघ्राद्याघाततो मृतिः ॥ तृषे कन्यांशगौ तौ चेत्कपिना नाऽत्र संशयः ॥४॥ हृषे तुलांशगो तो वैदयाघ्राद्धीति वदत्तदा ॥ वृषै कौमशगों तो चे- तो चिंता व्ययो भवेत् ॥५॥ वृषे चापांशगौ तो चेदश्वेन च सृ- तिं वदेत् ॥ वृषे कुंभांशगौ तौ चेहंतव्यापारतो भयम् ॥ ६ ॥ वृषे :