पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसण्डे विशोसरीक्दयामः ४७ (६५) हिष्यादिमरण देहपीडा सुहृद्रधः || स्वल्पाल्पलाभकरण केतोः केलंतरे शनिः ॥ ८२ ॥ (के०बु०) बुद्धिनाशी महोदयो विवाहा निर्महाभयम् ॥ कार्यसिद्धिर्न जायेत केतोः केत्वंतरे बुचः ॥ ८३ ॥ अथ शुक्रविदशाफलमाह ।

  • (शु०शु०) श्वेताश्ववस्त्रमुक्ताद्यैः स्वर्णमाणिक्यसंभवः ॥लम्-

ते सुंदरीं नारी शुक्रे शुक्रांतरे सितः ॥४॥ (शु०सू०) बातन्जर: शिरःपीडा राज्ञः पीडा रिपोरपि ॥ जायते स्वल्पलाभोपि शुक्रे शुक्रांतरे रविः ॥ ८५ ॥ ( शु०चं० ) कन्याजन्म नृपालाभो वा- भरणसंयुतः ॥ राज्याधिकारसंप्राप्तिः शुक्रे शुक्रांतरे शशी ॥८६॥ (शु०मं०) रक्तपित्तादिरोगं च कलहस्ताडनं भवेत् ॥ महाकेशो भवेदन शुक्रे शुक्रांतरे कुजः ॥ ८७ ॥ (शु०० ) महाव्यं मह्- द्राज्यं वस्त्रमुक्तादिभूषणम् ॥ गजाम्वादिपदप्राप्तिः शुक्रं शुक्रांतरे गुरुः ||८८|| ( शु०रा०) कलहो जायते स्त्रीभिरकस्माद्भयसंभवः ।। राजतः शत्रुतः पीडा शुक्रे शुक्रांतरे तमः ॥ ८९ ॥ ( शु०श० ) खरोष्ट्रछागसंप्राप्तिहमापतिलादिकम् ॥ लभते स्वल्पपीडादि शुक्रे शुक्रांतरे शनिः ॥९० ॥ ( शु०३० ) धनज्ञानमहाँलाभो राजराज्याधिकारता ॥ निक्षेपाचनलाभोपि शुक्रे शुक्रांतरे बुधः ॥ १.९.१ ।। ( शु०के० ) अल्पमृत्युर्महाघोरे देशादेशांतराममः लाभोऽपि जायते मध्ये शुक्रे शुक्रांतरे शिखी ॥९२॥ इति श्रीगृह- त्पाराशरहोरापूर्वखंडसारांशे सूर्याद्युपदशाफलकथनं नाम षट्- चत्वारिंशोऽध्यायः ॥ ४६ ॥ ॥ अथ सूक्ष्मदशाकरणमाह । • स्वोपदशाघटीवृंद हतं स्वान्दग्रहेण च ॥ विंशोतरशतेना- १११२ लिप्ता शेषं कलादिकम् ॥ १ ॥