पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२४४) बृहत्पाराशरहोरासारांशः । G तरे भृगुः ॥ ६८ ॥ ( बु०सू० ) तेजोहानिर्भवेद्रोगस्तनुपीडा तु- मांदवी ॥ जायते चित्तवैकल्यं सौम्यसौम्यांतरे रविः ॥ ६९ ॥ ( बु०चं० ) स्त्रीलाभश्वार्थसंपत्तिः कन्यालाभो महद्धनम् ॥ ल- भते सर्वतः सौख्यं सौम्यसौम्यांतरे शशी ॥ ७० ॥ ( बु०म० ) धर्मवीर्धन संप्राप्तिचौराम्यादिप्रपीडनम् ॥ रक्तवस्त्रं शस्त्रघातः सौम्यसौम्यांतरे कुजः ॥ ७१ ॥ (बु०रा०) कलहो जायते स्त्रीभि- रकस्माद्भयसंभवः ॥ राजशस्त्रकृता भीतिः सौम्य सौम्यांतरे तमः ॥ ७२ ॥ (बु००) राज्य राज्याधिकारी वा पूजा राजसमुद्भवा ॥ विद्यावरानगुल्मश्व सौम्यसौम्यांतरे गुरुः ॥ ७३ ॥ ( बु०श० ) वातपित्तमहापीडा देहघातसमुद्भवा ॥ धननाशमवाप्नोति सौम्य- सौम्यांतरे शनिः ॥ ७४ ॥ अथ केतोर्विदशाफलम् । ( के०के० ) आपः समुद्भवोकस्माद्देशांतरसमागमः ॥ घनना- शोल्पमृत्युश्व केतोः केत्वंतरे शिखी ॥७६५॥ (के०शु० ) म्लेच्छ- भीत्यर्थनाशो वा नेत्ररोग: शिरोव्यथा ॥ हानिश्चतुष्पदानां च केतोः केरवंतरे भृगुः ॥ ७६ ॥ ( के०सू०) मित्रैः सह विरोधश्व स्वल्पमृत्युः पराजयः ॥ मतिभ्रंशो विवादश्य केतोः केत्वंतरे रविः ॥ ७७ ॥ (के० चं०) अन्ननाशो यशोहानिर्देहपीडा मतिश्रमः || आमवातादिवृद्धिश्व केतोः केत्तरे शशी ॥७८ ॥ ( के० सं० ) शस्त्रघातेन पातेन पीडितो वहूनि पीडया नीचागीती रिपोः शंका केतोः केत्वंतरे कुजः ॥ ७९ ॥ (के०रा०) कामिनीभ्यो भयं मूया- तथा वैरिसमुद्भवः ॥ क्षुद्रादपि भवेद्भीतिः केतोः केत्वंतरे तमः ॥ ॥८० ॥ (के० गु०) धनहानिर्मोत्यातो वस्त्रमित्रविनाशनम् ॥ सर्वत्र लमते शंकेतोः केत्वंतरे गुरुः ॥ ८१॥ (के० श० ) गोम-