पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विश्वोपरीत ४६ विरोधः स्याद्रयं तेभ्यो रतिग्रहः ॥ कष्ट स्थाद्वयाविशत्रुभ्यो नी जीवांतरे तमः ॥ ५६ ।। अथ शनिविदशाफलमाह ।. ( श०श० ) देहपीडा कलेभतिर्भयमंस्यजलोकतः ॥ विदेश- गमनं दुःखं शनैः शन्यंतरे शनिः ॥ ५७ ॥ (श०० ) बुद्धिना- शः कलेभीतिमनपानादिहानिकृत् ॥ धनहानिर्भयं शत्रोः शनैः शभ्यंतरे बुधः ॥ ५८ ॥ (श०के० ) बंधुशत्रुगृहे जातो वर्णहानि- बहुक्षुधा ॥ चित्ते चिंता भयं त्रासः शनेः सौरांतरेशिखी ॥ ५९॥ (शशु० ) चिंतिते फलितं वस्तु कल्याणं स्वजनं जने ॥ मनु- ष्यकृतितो लाभः शनेः शन्यंतरे मृगुः ॥ ६० ॥ ( श०सू० ) राजतेजोधिकारित्वं स्वगृहे जायते कलिः ॥ ज्वरादिव्याधिपीडा च कोणे कोणांतरे रविः ॥६१॥ (श०चं० ) स्फीतबुद्धिर्महारंभो मंदतेजा बहुव्ययः ॥ बहुस्त्रीभिः समं भोगं कोणे कोणांतरे शशी ॥ ६२ ॥ ( श०सं० ) तेओहानिः पुत्रघातो वह्निभीती रिपोर्भ- यम् ॥ वातपित्तकृता पीडा कोणे कोणांतरे कुजः॥६३ || ( श०स० ) धननाशो वस्त्रहानिर्भूमिनाशी भयं भवेत् ॥ विदेशगमनं मृत्युः कोणे कोणांतरे कुजना६४॥ (श००) गृहेषु स्त्रीकृतं छिद्रं ह्यसमर्थो निरीक्षणे ॥ अथ वा कलिमुहेगं शनेः सौरांतरे गुरुः ॥६५॥ - अथ बुधविदशाफलम् । ( यु० बु० ) बुद्धिर्विद्यार्थलाभो वा वस्त्रलाभो महत्सुखम् ॥ स्वर्णादिधनलाभः स्यात्सोम्यसौम्यांतरे बुधः ॥६६॥ (श०के० ) • कठिनांन्नस्य संप्रातिरुदरे रोगसंभवः ॥ कामलं रक्तपित्तं च सौ- म्यसौम्यांतरे शिखी ॥ ६७ ॥ ( ०शु० ) उत्तरस्या भवेळाभो हानि: स्वासु चतुष्पदात् ॥ अधिकारान्महाप्रीतिः सौम्ये सौम्या