पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सरहोरासारा शगतः सिडी राहोराहतरे बुधः ॥ ४२ ॥ (रा०के० ) बुद्धिनाशी भयं विघ्नं धनहानिर्महद्भयम् ॥ सर्वत्र कलोगो राही राहतरा शिखी ॥ ४३ ॥ (रा०शु०) योगिनीभ्यो भयं भूपादश्वानिः कु भोजनम् ॥ स्त्रीनाशः कुलजं शोकं राहो राहंतरा सितः ॥ ४४ ॥ ( स०सू०) ज्वररोगो महाभीलिः पुत्रपौत्रादिपीडनम् ॥ अल्पम त्युः प्रसादश्य राद्दोराहंतरा रविः ॥ ४५ ॥ ( रा०चं० ) उद्वेग- को चिंता मानहानिर्महद्भयम् ॥ पितुर्विकलता देहे राहोराई- तरा शशी ॥ ४६ ॥ ( रा०मं० ) भगंदरकता पीडा रक्तपित्तप्रपी- डनम् ॥ अर्थहानिर्महोद्वेगो राहोराडूंतरे कुजः ॥ ४७ ॥ - अथ गुरोविंदशाफलमाह । ( दृ०३०) हेमलाभो धान्यवृद्धिः कल्याणं च फलोदयः ॥ व- हुभाव' गृहे बुद्धिं जीवजीवतरे गुरुः ॥ ४८ ॥ (गु०झ० ) गोभूमिहयलाभः स्यात्सर्वत्र सुखसाधनम् ॥ संग्रहो ह्यन्नपाना- दिगुरोर्गुतरा शनिः ।। ४९ ॥ (गु०बु० ) विद्यालाभो वस्त्रलाभो ज्ञामलाभः समीक्तिकः ॥ सुहृदां संगम: स्नेहो जीवजीवांतरा बुधः ॥ ५० ॥ ( नृ०के० ) जलभीतिस्तथा चौर्य बंधनं कलहो भवेत् ॥ अल्पमृत्युभयं घोरं जीवजीवांतरे ध्वजः ॥ ५१ ॥ ( दृ०झु० ) नानाविद्यार्थसप्प्राप्तिर्हेमवस्त्रविभूषणम् ॥ लभते क्षे- मसंतोष जीवजीवांतरे कविः ॥ ५२ ॥ ( ०० ) नृपालाभ- स्तथा मित्रात्पिवतो मातृतोपि वा ॥ सर्वत्र लभते पूजां जीवजी- यांतरा रविः ॥ ५३ ॥ ( ऋ०० ) सर्वदुःखविमोक्षश्च मुक्ताला- भी ह्रयस्य च || सिध्यंति सर्वकार्याणि जीवजीवांतरे शशीं ।। ॥५४॥ ( बृ०सं०) शस्त्रभीतिदे पीडा वह्निमांद्यमजीर्णता ॥ पीडा श भूरि जीवजीवांतरे कुजः ॥ ५५ ॥ (१००) चांडालेन