पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

GOLONZOSTID VA (en पूर्व ४६(२०) काय मीमविदशाफलमाह। (मं०म०)- शत्रुभीति कलिं घोरमकस्माज्जायते मयम् ॥ एक- सावीपमृत्युश्च विदशासु स्वयं कुजः ॥ ३० ॥ ( म०रा० ) - घर्ने राजभंगं च धनहानिः कुभोजनम् ॥ कल्हः शत्रुमीनिय भौमभौमांतरे तमः ॥ ३१ ॥ ( मं०गु० ) मतिनाशं तथा दुःख संतापः कलहो भवेत् ॥ विफलं चिंतित सर्व भीमान्तरे गुरुः ||३२|| (मं० श०) स्वामिनाशस्तथा पीडा धनहानि महाभयम् ॥ चैकल्यं कलहस्त्रासो भौमभोमांतरे शनिः ॥ ३३ ॥ ( म०३० ) सर्वथा बुद्धिनाशश्च धनहानिर्व्वरं तनौ ॥ बस्खान्नसुहृदां नाशो भौमभौमांतरे बुधः ॥ ३४ ॥ ( म०के० ) आलस्यं च शिरःपीडा पापरोगापमृत्युक्त् ॥ राजभीतिः शस्त्रघातो भौमभौमांतरे शिखी ॥ ३५ ॥ ( मं०शु० ) चांडालात्संकटं त्रास राजशस्त्रभयं भवेत् ॥ अतीसारोथ वमनं भौमभौमांतरे भृगुः ॥ ३६॥ ( मंसू० ) भूमिलाभोर्थसंपत्तिः संतोषो मित्रसंगतिः ॥ सर्वत्र सुखमाप्नोति भीमभौमांतरे रविः ॥ ३७ ॥ ( मं०० ) याम्यां दिशि भाभः सितवस्त्रविभूषणम् ॥ संसिद्धिः सर्वकार्याणां भोभोमांतरे राशी ॥ ३८ ॥ अथ राहुविदशाफलमाह । (रा० रा० ) बंधनं बहुधा रोगो बाहुघात सुहृदयम् ॥ अक स्मादापदो यान्ति राहोर्जलाग्नितो भयम् ॥ ३९ ॥ (१० १० ) सर्वत्र लमते लाभो गजाइवं व धनागगम् ॥ राजसन्मानदं राज्यं भवेत्रान्तरेगुरुः ॥ ४० ॥ (रा०श ) बंधन जायते घोर सुख- हानिर्भहद्रयम् ॥ प्रत्यहं वातपीडा च राहोराहंतरा शनिः ॥ ४॥ ( रा०बु० ) सर्वत्र बहुधा लाभः स्त्रीसमभ विशेषतः ॥ परदे-