पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वणिग्टचेर्महालब्धिर्मगोः सूक्ष्म- चतुष्पदी- येलामन्च क्षेत्रार्थविभवोन्नतिः गते गुरौ ॥ ८५ ।। (शुश० ) शत्रुपीडा महद्दुः मोशनम् ॥ स्वगोत्रगुरुहानिः स्याद्भृगौः सूक्ष्मगते शनी ॥८६॥ ( शु०बु० ) बांधवादिषु संपत्तिर्व्यवहारो घनोन्नतिः ॥ पुत्रदारा- दितः सौख्यं भृगोः सूक्ष्मगते बुधे ॥ ८७ ॥ (शु०के० ) अग्निरों- गो महत्पीडा मुखनेत्रशिरोव्यथा ॥ संचितार्थात्मनःपीडा भृगोः सूक्ष्मगते ध्वजे ॥ ८८ ॥ इति श्रीबृहत्पाराशरहोरापूर्वखंडसाराशे सूर्यादिसूक्ष्मदशाफलकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥ अथ प्राणदशानयनमाह | स्वसूक्ष्माख्यदशापाश्च पिंडे विघटकात्मके ॥ स्वाब्देस्तते- पुनस्तष्टे विंशोत्तरशतेन च || लब्धं विघटिका ज्ञेया विपलानि ततः परम् ॥ १ ॥ ●ोदाहरणमा | यस्य ग्रहस्य सूक्ष्मदशामध्ये यस्य ग्रहस्य माणदशा क्रियते तदा तत्व- 'दसायाः यावत्परिमितानि दिनानि घटयश्च तेषां पलानिं कृत्वा स्वान्दै- गुणवेद | शेषा क्रिया सूक्ष्मदशावत् । यथा सूक्ष्मदसा घंटी १६ पलानि र सत्यध्ये सर्वेषां माणदशा 1 तद्यथा सूर्यसूक्ष्मदशाया विघटिकापिटर स्वान्दे गुणिते जात ५२८१३२ विंशोत्तरशते नाते ल ४८ नितिं जाते ४३२० मस्ते ३५ त

नमसूदपदशामध्ये सूर्यस्य मान्दा विवरका ४८ कानि 1

समिति। ॥ ६