पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोतरी गोरत देशाफलाध्यायः ४५ (३१३) ॥ ४३ ।। द्वितीये सप्तमे वापि देहालस्य विनिर्दिशेत ॥ तोषप- रिहारार्थ मृत्युंजयजप चरेत् ॥ ४४ ।। Q अथ गुरुमुक्तिमास ३२ दिन तस्य फलम् | शुक्रस्यांतर्गते जीवे स्वोच्चे स्वक्षेत्रकेंद्रगे | दायेशाच्ॠभरा- शिस्थे भाग्ये वा कर्मराशिगे ॥ ४५ ॥ नष्टराज्यादनप्राप्तिमिष्टा- थबरसंपदम् ॥ मित्रप्रभोश्च सन्मानं धनधान्यपरांगतिम् ॥४६॥ राजसन्मानकीर्तिश्च अश्वदोलादिलाभकृत् ॥ विद्वत्प्रभुसमाकीर्ण शास्त्रापारपरिश्रमम् ॥४७॥ पुत्रोत्सवादिसंतोषमिष्टबंधुसमागम- मापितमातृसुखप्राप्तिं भ्रातृपुत्रादिसौख्य कृत् ॥४ार्यशालष्ट- राशिस्थे व्यये वा पापसंयुते ॥ राजचौरादिपीडा च देहपीडा भवि- ष्यति॥४९॥ आत्मभुग्बंधुकष्टः स्यात्कलहेन मनोव्यथा स्थानच्यु- तिं प्रवासं च नानारोगं समाप्नुयात् ॥ ५० ॥ द्वितीयसनमावीशे देहबाधा भविष्यति ॥ तद्दोषपरिहारार्थं महामृत्युंजय चरेत् ॥५१॥ अथ शनिमुक्तिमास ३८ दिन • तस्य फलम् । शुक्रस्यांतर्गत मंदे स्वोच्चे तु पञ्चगे। स्वकेंद्रत्रिकोणस्थे तुंगांशे स्वांशगेपि वा ॥५२॥ तद्भुक्तौ बहुसौख्यं स्वादिष्टबंधुसम- न्विते । सन्मानं बहुसन्मानं पुत्रिकागमनं शुभम् ॥ ५३॥पुण्यतीर्थ- फलाबातिनधर्मादिपुण्यकृत् ॥ स्वप्रभोश्च विशेषः स्यादति का केशः संभवेत् ॥५४॥ देहालस्यमवाप्नोति आदायादधिकव्ययम् । षष्टाष्टमव्यये मंदे दायेशाद्वा तथैव चा॥५५॥भुत्त्यादौ देहमारोग्य पितृमातृजनावधि ॥दारपुत्रादिपीडा च संहारं देहविमम॥५६॥ व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् ॥ द्वितीयससमाधीशे देहबाधा भविष्यति ॥५७॥ तद्दोषपरिहारार्थं तिलहोमं व कारयेत ॥६॥ योगं ददाति भृगुजस्य दशाविपाके सौख्यं सदा नपतितु- स्यमुपैति लक्ष्मीम् ॥ श्रेयो यशः सुविजयं बहुराज्यलाभः श्रीसूर्य- सांशकज निहुमाग्यभाक् स्यात् ॥ ५९॥