पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहस्पायकारावा अथ बुधमुक्तिमास २४ दिन : तस्य फर "शुक्रस्यांतर्गते सौम्थे केंद्रे लाभत्रिकोणगे ॥ या स्व वापि राजप्रीतिकरं शुभम् ॥ ६० ॥ सौभाग्यं पुत्रलाभ व सन्मा- में धनलाभकृत् ॥ पुराणधर्मश्रवणं शृंगारजनसंगमम् ॥ ६१ ॥ इष्टयंधुजना कोण विप्रप्रभुसमागमम् ॥ स्वप्रभोध महत्ताख्य नित्यं मिष्टान्नभोजनम् ॥ ६२ ॥ दायेशात्पष्ठरत्रे वा व्यये वा ब लवर्जिते || पापदृष्टी तया युक्ते चतुष्पाज्जीवहानिकृत् ॥ ६३ ॥ अन्यगृहनिवासश्च मनोव्याकुलसंभवम् ॥ कालातिकमभुत्तया चॠद्रव्यात्पिव्यमेव च ॥ ६४ ॥ भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं विनिर्दिशेत् ॥ अंते केशकरं चैव शीतवातज्वरादिकम् ॥ ॥ ६५ ॥ सप्तमाधीशदोषेण देहपीडा भविष्यति ॥ तद्दोष परिहा- राथै विष्णुसाहस्रकं जपेत् ।। ६६ ।। अथ कंतुभुक्तिमास १४ दिन • तस्य फलम् । शुक्रस्यांतर्गत केतो स्वोच्चे वा स्वर्क्षगेपि वा ॥ योगकारक संबंध स्थानवीर्यसमन्विते ॥ ६७॥ भुक्त्यादौ शुभभाधिक्यं नित्यं मिष्टा- भोजनम्॥ व्यवसायात्फलाधिक्यं गोमहिष्यादिवृहिकृत् ||६ वनधान्यसमृद्धिश्च स्वग्रामे विजयो भवेत् ॥ भुक्त्यंते हि सुखं चैव अंते सुखकरं भवेत्॥६९॥मध्ये मध्ये महत्कष्टं पश्चादारोग्यमादि- शेत् ॥ दायेशाद्रिपुरंध्रस्थ व्यये वा पापसंयुते ॥ ७० ॥ चौराहित्रण- "पीडा च वृद्धिनाशं महद्भयम् ॥ शिरोरुजं मनस्तापमकर्मकलहं त या ॥ ७१ ॥ प्रमेहकर्म आरोग्यं नानामार्गे धनव्ययम् ॥ भाषपुत्र- विरोभमनं कार्यनाशनम् ॥७२॥ द्वितीयद्यूननाथे तु देहबाथा पविष्यति ॥ तहशेषपरिहारार्थ मृत्युंजवजपं चरेत् ॥७३॥ योगदान सर्वपत्प्रदायकम् ॥ ७४॥ इति श्रीबृहत्पा यसामगोवर्दयाइएक नामपंचचत्वारिंशो