पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ बृहत्पाराशरहोरासाः । देशमामाधिपत्यता | धैर्ये यशः सुखकीर्ति र्वाहनांवरभूषणम् ॥ २८ ॥ कूपारामतडागादिनिर्माणं घनसंग्रहः ॥ भुक्त्यादौ देह- सौख्यं स्यादते केशकरं भवेत् ॥ २९ ॥ अथ कुजभुक्तिमास १४ दिन • तस्य फलम् । शुक्रस्यांतर्गते भौमे लग्नात्केंद्रत्रिकोणगे ॥ स्वोधे वा स्वक्षंगे भौमे लाभे वा बलसंयुते ॥ ३० ॥ लमाधिपेन संयुक्ते कर्मभाग्ये- न संयुते ॥ तद्भुक्तों राजयोगादिसंपदं शुभशोभनम् ॥ ३१ ॥ वस्त्राभरणभूम्यादि इष्टसिद्धिः सुखावहा ॥ षष्ठाष्टमव्यये वापि दायेशाद्वा तथैव च ॥ ३२ ॥ शीतज्वरादिपीडा च पितृमातृभ- यावहा || ज्वराद्याधिक्यरोगाश्च स्थानभ्रंशं मनोरुजम् ॥ ३३ ॥ स्वबंधुजनहानिश्च कलहूं राजविड्वरम् ॥ राजद्वारजनद्वेष धन- वान्यव्ययाधिकम् ॥ ३४ ॥ व्यवसायात्फलं नष्टं ग्रामभूम्यादि- लाभकृत् ॥ द्वितीयधूननाथे तु देहयाधा भविष्यति ॥ ३५ ॥ · अथ राहुभुक्तिमास ३० दिन • तस्य फलम् । शुक्रस्यांतर्गते राहौ केंद्रलाभत्रिकोणगे। स्वोच्चे वा शुभसंदृष्टे योगकारकसंयुते ॥३६॥ तद्भुक्तौ बहु सौख्यं च धनधान्यादिलाभ- कृत् ॥ इष्टबंधुसमाकीर्ण भोजनांबरलाभगम् ॥३७॥ यातुः कार्यार्थ- सिद्धिः स्यात्पशुक्षेत्रादिसंभवम् ॥ लझायुपचये राहो तद्भुक्तों सुख- ढा भवेत् ॥३८॥ शत्रुनाशं महोत्साहं राजप्रीतिकरं शुभम भुक्त्या- दो शरमसं च अंत ज्वरमजीर्णकृत् ॥३९॥ कार्ये विघ्नमवाप्नोति सं- चरं च मनोव्यथा ॥ परं सुखं च सौभाग्यं महतीव समश्नुते ॥४०॥ नैॠत दिशमाश्रित्य प्रयाणं प्रभुदर्शनम् ॥ यातुः कार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति॥४१॥उपकार्य ब्राह्मणानां तीर्थयात्राफलं भवेत् ।। दायेशादिपुरंध्रस्थे व्यये वा पापसंयुते॥४२॥अशुभं लभते कर्म पितृमादजनावधि ॥ सर्वत्र जनविद्वेषं नानारूपादिसंभवम्