पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विशोत्तरी भृंगोरतदशाफलाध्यायः ४५ अथ रविभुक्तिमास १२ दिन २ तस्य फलम | शुकस्यांतर्गत सूर्ये संतापं राजविजम् । दायादिकल्ड चैव व्यवहारमथापि वा ॥ १२ ॥ स्वोच्चे स्वक्षेत्रगे सूर्ये मित्रों केंद्र- कोणगे ॥ दायेशास्केंद्रकोणे वा लाभे वा धनगेऽपिवा ॥१३॥ तड़- कौ बनलाभः स्याद्राज्यस्त्रीधनसंपदः ॥ स्त्रप्रभोश्च महत्सौख्य- मिष्टबंधीः समागमः ॥ १४ ॥ पितृमात्रोः सुखप्राप्तिर्भ्रातृलाभः सुखावहः ॥ सत्कीर्तिः सुखसौभाग्यं पुत्रलाभं च विंदति ॥ १५ ॥ पष्टाष्टमव्यये सूर्य दाये दाहात्तथैव च । नीचे वा पापवर्गस्थे देइ- तापं मनोरुजम् ॥ १६ ॥ स्वजनात्परिशो नित्यं निष्ठुरभाषण- म् ॥ पितृपीडा बंधुहानी राजद्वारे विरोधकृत् ॥ १७ ॥ व्रणपीडा- हिबाधा च स्वर्क्षगे च भयं तथा ॥ नानारोगभवं चैव गृहक्षेत्रा- दिनाशनम् ॥ १८ ॥ सप्तमाधिपदोषेण ॥ ग्रहबाधा भविष्यति ॥ तदोषपरिहारार्थं सूर्यप्रीतिं च कारयेत् ॥ १९ ॥ अथ चन्द्रमुक्तिमास २० दिन • तस्य फलम् । शुक्रस्यांतर्गते चंद्रे केंद्रलाभत्रिकोणगं ॥ स्वीचे स्वक्षेत्रगं चैव भाग्यकर्मेशसंयुते ॥२०॥ शुभयुक्ते पूर्णचंद्र राजनाथेन संयु- ते । तद्भुत वाहनाधिक्ये नापत्येन महत्सुखम् ॥ २१ ॥ महास- जप्रसादेन गजातैश्वर्यमादिशेत् ॥ महानदीनानपुण्ये देवबाह्म- पूजनम् ॥ २२ ॥ गीतवाद्यप्रसंगादिविद्वज्जनविभूषणम् ॥ गोम- हिष्यादिवृद्धिश्च व्यवसायात्फलाविकम् ॥ २३ ॥ भोजनांचरसों- ख्यं च बंधुसंयुक्तभोजनम् ॥ नीचे वास्तंगते वापि पष्टाष्टव्यय- राशिगे ॥ २४ ॥ दायेशात्वष्टगे वापि रंध्रे वा व्ययराशेगे ॥ त काले वननाशः स्यात्संचरं च महद्रयम् ॥ २५ ॥ देहायासो मन- स्ताप राजद्वारे विरोधकृत् ॥ विदेशगममं चैव तीर्थयात्रादिक फलम् ॥ २६ ॥ दारपुत्रादिपीडा च आत्मबंधुवियोग # दागे शाकेंद्रलाभस्थे त्रिकोणे व्ययगेपि वा ॥ २७ ॥ राजनीतिकर चैन