पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३२०) हत्पाराशरहोरासारांश त्रिकोणे लाभगेपि वा ॥ ७५ ॥ देहारोग्यं महामः पुत्रफल्या- सवैभवम् ॥ भोजनांबर पश्वादि व्यवसायात्फलाधिकम् ॥ ७६ ।। दायेशात्षष्ठर वा व्यये वा बलवर्जिते । तद्भुस्यादौ महशो दारपुत्रादिपीडनम् ॥ ७७ ॥ राजभीतिकरं चैव मध्ये तीर्थकर भ वेत् ॥ द्वितीय चूननाथे तु ह्यपमृत्युभविष्यति ॥ तद्दोषपरिहारार्थं विष्णुसहस्रकं जपेत् ॥ ७८॥ इति श्रीबृहत्पाराशरहोरा पूर्वखंड- सारांशे के तोरंतर्दशा फलकथनं नाम चतुश्चत्वारिंशोध्यायः ॥४॥ अथ शुक्रभुक्तिमास ४० दिन० तस्य फलम् | भृगोरंतर्गते शुक्रे लग्नारकेंद्र त्रिकोणगे || लाभ वा बलसंयुक्त योगप्राबल्यमादिशेत ॥ १ ॥ चित्रमूलाद्धनप्राप्तिमहिष्यादि लाभकृत ॥ पुत्रोत्सवादिसंतोष गृहे कल्याण संभवम् ॥ २ ॥ स न्मानं राजसन्मानं राज्यलाभो महत्सुखम् ॥ स्वोच्चे वा स्वर्क्षगे वापि तुंगांशे स्वांशगेपि वा ॥ ३ ॥ नूतनगृहनिर्माण नित्यं मि टान्न भोजनम् ॥ कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम् ॥४॥ अन्न- दानप्रियं नित्यं दानधर्मादिसंग्रहः ॥ महाराजप्रसादेन वाहनां- वरभूषणम् ॥ ५ ॥ व्यवसायात्फलाधिक्यं चतुष्पाजीवलाभकृत् ॥ प्रयाणं पश्चिम भागे वाहनांबरलाभकृत् ॥६॥ लग्नाद्युपचये शुक्रे शुभदृष्टियुतेक्षिते ॥ मित्रांशे तुंगलाभेशे योगकारकसंयुते ॥ ७ ॥ राज्यलाभो महोत्साहो राजनीति शुभावहाम् ॥ गृद्दे कल्याणसं- पत्तिरपुत्रादिवर्द्धनम् ॥ ८॥ षष्ठाष्टमव्यये शुक्रे पापयुक्तेऽथ दीक्षिते ॥ चौरादित्रणभीतिश्च सर्वत्र जनपीडनम् ॥ ९ ॥ राज- द्वारे जनद्वेष इष्टबंधुविनाशनम् ॥ दारपुत्रादिपीडा च सर्वत्र ज नपीडनम् ॥ १० ॥ द्वितीयधूननाथे तु स्थितं चेन्मरणं भवेत् । शुक्रे दुर्गाजपं कुर्याजेनुदानं च कारयेत् ॥ ११ ॥