पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विशोषरीकेतोरवालाप्यायः ४४ अथ शनिमुक्तिमास १६ दिन ९ तस्य फलम् । केतोरंतर्गते मंदे स्वदेशायाह पौडनम् ॥ बंधोः केशो मन- स्तापश्चतुष्पाज्जीवलाभकृत् ॥ ६१ ॥ राजकार्यकलापेन धननाश महद्भयम् ॥ स्थानाच्युतिः प्रवासश्च मार्गे चौरभयं भवेत् ॥ ६२ ॥ आलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे ॥ मौनत्रिकोण मंदे तुलायां स्वर्क्षगेपि वा ॥ ६३ ॥ केंद्र त्रिकोणलाभे वा दृश्चिक्ये वा शुभाशके || शुभदृष्टिसमाप्तौ च सर्वकार्यार्थसाधनम् ॥ ६४ ॥ स्वप्रमोश्च महत्सौख्य बभ्रामरणलाभगम् ॥ स्वग्रामे सुखसंपत्तिः स्वर्गे राजदर्शनम् ॥ ६५ ॥ दायेशा षष्ठरः के बा अष्टमे पाप- संयुते ॥ देहतापो मनस्तापः कार्ये विघ्नो महद्भयम् ॥६६॥ आ- लस्यं मानहानिश्च पितृमात्रर्विनाशनम् || द्वितीयद्यूननाथे तु खपमृत्युभयं भवेत् ॥ ६७ ॥ तद्दोषपरिहारार्थ तिलहोमं च कार- येत् ॥ कृष्ण गां महिषीं दद्यादायुरारोग्यवृद्धिकृत् ॥ ६८ ॥ L अथ धनुमुक्तिमासाः ११ दिन २७ तस्य फलम् | केतोरंतर्गत सौम्ये केंद्रलाभत्रिकोणगे ॥ स्वोच्चे स्वक्षेत्रसंयुक्ते राज्यलाभो महत्सुखम् ॥ ६९ ॥ सत्कथा श्रवणं दानं धर्मसिद्धिः सुखावहा || भूलाभः पुत्रलाभश्च शुभगोष्ठिर्धनागमः ॥ ७० मैं अयत्नाहर्मलब्धिश्च विवाहश्व भविष्यति ॥ गृहे शुभकरं चैव वस्त्राभरणभूषणम् ॥ ७१ ॥ भाग्यकर्माधिपैर्युक्ते भाग्यवृद्धिः सु. स्वावहा॥ विहगोष्ठिकलापेन संतापी भूषणादिकम् ।। ७२ ॥ षष्य- ष्टमव्यये सौम्ये मंदाराहियुतेक्षिते ॥ विरोधराजकार्याणि पर- गेहनिवासनम् ॥ ७३ ॥ वाहनांबरपश्चादि धनधान्यादिनाशक- त ॥ मुख्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागमम् ॥ ७४ अंशकर चैव दारपुत्रादिपीडनम् ॥ दायेशाकेंद्र सौम्ये