पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३१८) बृहत्पाराशरहोससाक्षः । भवति ध्रुवम् ॥ म्लेच्छप्रभुवशात्सौख्यं धनधान्यफलादिकम् ॥ ॥ ४६ ॥ चतुष्पाज्जीवलाभः स्याद्गामभूम्यादिलाभकृत् ॥ भुक्त्या- दौ क्वेशमाप्नोति मध्यांते सौख्यमाप्नुयात् ॥ ४७ ॥ रंधे वा व्ययमे राहौ पापसंदृष्टिसंयुते ॥ बहुपुत्रः कृशं देहं शीतज्वरविषाद्भयम् ॥ ॥ ४८ ॥ चातुर्थिकज्वरं चैव क्षुद्रोपद्रवपीडनम् ॥ अकस्मात्कलहं चैव प्रमेहं शूलमेव च ॥ ४९ ॥ द्वितीयसप्तमस्थे वा तदा केशं महद्भयम् ॥ तहोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ अयुतहोमः कर्तव्यः सर्वसौख्यप्रदायकः ॥ ५० ॥ अथ गुरुमुक्तिमास ११ दिन • तस्य फलम् | केतोरंतर्गते जावे केंद्रलाभत्रिकोणगे ॥ स्वोचे स्वक्षेत्रगे वा- पिलमाधिपसमन्विते ॥ ५१ ॥ कर्मभाग्याविपैर्युक्ते वनधान्यार्थ- संपदम् ॥ राजप्रीतिं मनोत्साहमश्वांदोल्यादिलाभकृत् ॥ ५२ ॥ गृहे कल्याणसंपत्तिः पुत्रलाभं महोत्सवम् ॥ पुण्यतीर्थ मनोत्साहं सत्कर्म च सुखावहम् ॥ ५३ ॥ इष्टदेवप्रसादेन विजयं कार्यलाभ- कृत् ॥ राजसँछापकार्याणि नूतनप्रभुदर्शनम् ॥५४॥ षष्ठाष्टमव्यये जीवें दायेशानीचगेपि वा। चौराहित्रणभीतिश्च धनधान्यादिना- शनम् ॥५५॥ पुत्रदारवियोगश्च अतीवक्वेशसंभवम् ॥ आदो शुभ- फलं चैव अंते केशकरं भवेत् ॥ ५६ ॥ दायेशाकेंद्रकोणे वा दु- क्विक्ये लाभगेपि वा ॥ शुभयुक्त नृपाङ्गीतिर्विचित्रांवरभूषणमा ॥ ५७ दूरदेशप्रयाणं च स्वबंधुजनपोषणम् ॥ भोजनांबरपश्वादिभू- क्यादौ देहपीडनम् ॥ ५८ ॥ अंते तु स्थानचलनमकस्मात्कलहो भवेत् ॥ द्वितीयद्यूननार्थं तु मृत्युभविष्यति ॥ ५९ ॥ तदोषप- रिहारार्थं शिवसाहस्रकं जपेत् ॥ महामृत्युंजय जाप्यं सर्वोपद्र-, वनाशनम् ॥ ६० ॥