पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्टे खायायः ४४ केंद्रकोणे वा लाभे या बलसंयुते ॥ कृषिमोभूमिलाभव इष्ट समागमम् ॥ ३१ ॥ तामसात्कार्यसिद्धिश्व गृहे गोशोरमेव च । मूकृत्यं शुभमारोग्यं मध्ये राजप्रियं शुभम् ॥ ३२ ॥ अंतसु राजनीतिश्च विदेशगमनं तथा ॥ दूरयात्रादिसंचारं संबंधजन पूजनम् ॥ ३३ ॥ दायेशात्षष्ठरिःफे वारंध्रे वा बलवर्जिते ॥ धन- धान्यादिहानिश्च मनोच्याकुलमेव च ॥ ३४ ॥ स्वबंबुजनदातृस्व भ्रातृपीडा तथैव च ॥ निधनाधिपढ़ोषेण हिसप्तमाधिपे यते । ॥ ३५ ॥ अपमृत्युभयं तस्य शांतिं कुर्याद्यधाविधि ॥ चंद्रप्रीति- करं चैव आयुरारोग्यसंभवम् ॥ ३६ ॥ अथ कुजभुक्तिमासाः ४ दिन २७ तस्य फलम् । केतोरंतर्गते भौमें लग्नान्केंद्र त्रिकोणगे ॥ स्त्रोच्चे स्वक्षेत्र भ शुभदृष्टियुतेक्षिते ॥ ३७॥ आदौ शुभफलं चैव ग्रामभूम्यादि- लाभकृत् || धनधान्यादिलाभश्च चतुष्पाजीवलाभकृत् ॥ ३८ ॥ गृहारामक्षेत्रलाभं राजानुग्रहवैभवम् । भाग्ये कर्मेश संबंधे भूलाभं सौरख्यमेव च ॥ ३९ ॥ दायेशाकेंद्रकोणे वा दुश्चक्ये लाभगेपि वा ॥ राजप्रीतियशोलाभं पुत्रमित्रादिसौख्यकृत् ॥ ४० ॥ षष्ठा एमव्यये भौमे दायेशाहनगेपि वा । द्रुतं करोति मरणं विदेश चापदं भ्रमम् ॥ ४१ ॥ प्रमेहमूत्रकृछ्रादिचौरादिनृपपीडनम् ॥ कलहादौ व्यथायुक्तं किंचित्सुखविवर्धनम् ॥ ४२ ॥ द्वितीयधून- नाथे तु तापज्वरविषाद्वयम् ॥ दारपीडा मनःक्वेशमपमृत्युभवं भवेत् ॥४३॥ अनड्डाई प्रदधात्तु सर्वसंपत्सुखावहम् ॥ ४४ ॥ : अथ राहुभुक्तिमासाः १२ दिन ● तस्य फलम् | 'केसोरतगते शहाँ स्वोचे मित्रस्वराशिगे | केंद्रत्रिकोणा दुश्चक्ये धनसंज्ञके ॥ ४५ ॥ तत्काले धनलाभः स्थासंसारो