पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विद्योतकेतरशालाभ्यायः ४४ (३१९) अथ केतुमुक्तिदशायाअंतर्दशामास ४ दिन ६ फलम् । केंद्रे त्रिकोणलाभे वा लग्नाधिपसमन्विते ॥ भाग्यकर्मण संबंधे वाहनेशसमन्विते ॥ १ ॥ तद्भुको धनधान्यादि चतुष्पाबांदला- भकृत् ॥ पुत्रदारादिसौख्यं च राजप्रीतिमनोरुजम् ॥ २॥ ग्राम- • भूम्यादिलाभश्व गृहे गोधनसंकुलम् ॥ नीचास्तखेटसंयुक्त अष्टमे व्ययगेपि वा ॥ ३ ॥ हृद्रोगं मानहानिश्च धनधान्यपशुक्षयम् ॥ दारपुत्रादिपीडा च मनश्च॑श्चलमेव च ॥४॥ द्वितीयधूननाथेन संबंधे तत्र संस्थिते ॥ अनारोग्यं महत्कष्टमात्मषंधुवियोगळत् | ॥ ५ ॥ दुर्गादेवीजपं कुर्यान्मृत्युंजयजपं वरेत् ॥ ६ ॥ अथ शुक्रभुक्तिमास २४ दिन • तस्य फलम् | केतोरंतर्गते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते ॥ केंद्रत्रिकोणलाभे या राजनाथेन संयुते ॥ ७ ॥ राजप्रीतिं च सौभाग्यं राजत्स्यांवरसं- कुलम् ॥ तत्कालं श्रियमाप्नोति भाग्यकर्मेशसंयुते ॥ ८ ॥ नष्टरा ज्यधनप्राप्तिं सुखवाहनमुत्तमम् ॥ सेतुस्नानादिकं चैव देवताद- शेनं महत् ॥ ९ ॥ महाराजप्रसादेन ग्रामभूम्यादिलाभकृत् ॥ दायेशा केंद्रकोणे वा दुश्चक्ये लाभगेपि वा ॥१०॥ देहारोग्यं शुभं चैव गृहे कल्याणशोभनम् ॥ भोजनांबरभूषाप्तेि मश्वदोला- ● दिलाभकृत् ॥ ११ ॥ दायेशाद्रिपुरंध्रस्थे व्यये वा पापसंयुते # अकस्मात्कलहं चैव पशुधान्यादिपीडनम् ॥ १२ ॥ नीचस्थे स्वेट - संयुक्ते लमात्वष्ठाष्टराशिगे ॥ स्वबंधुजनवैषम्य शिराक्षित्रणपीड- नम् ॥ १३ ॥ हृद्रोगं मानहानिध्व धनधान्यपशुक्षयम् ॥ कलत्र- पुत्रपीडा व संचारो देहविदुरम् ॥ १४ ॥ द्वितीययूननाथे तू देइ- जाड मनोरुजम् ॥ तदोष परिहारार्थ दुर्गादेवीजपं चरेत् ॥ श्वेता गां महिषीं दद्यादायुरारोग्यसंभवाम् ॥ १५ ॥