पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३१४) हत्पाराशरहोराताराश गोमहिष्यादिलाभं च पुराणश्रवणादिकम् ॥ देवतागुरुभक्तिष्व दानधर्ममखादिकम् ॥ ५८ ॥ यज्ञकर्मप्रवृद्धिश्व शिवपूजाफलं तथा ॥ नीचे वास्तंगते वापि रिःफाष्टव्ययगेपि वा ॥ ५९ ॥ - भ्यारपतिसंयुक्ते कलहं राजविदुरम् || चौरादिदेहपीडा व पितृ- मातृविनाशनम् ॥६० ॥ मानहानी राजदंडी धनक्षयो भविष्य- ति ॥ विषाहिज्वरपीडाच कृषिगोभूमिनाशनम् ॥ ६१ ॥ दायेशा- स्केंद्रकोणे वा लाभे वा बलसंयुते ॥ बंधुपुत्रमनोत्साहं शुभं शोभ- नसंयुतम् ||६२॥ पशुदियशीलाभमन्नदानादिकं फलम् ॥ दाये- शात्यष्ठरंध्रे वा व्यये वा वटवर्जिते ॥ ६३ ॥ अंगतापं च वैकल्यं देहबाधा भविष्यति ॥ कलत्रयंघुवैषम्यं राजकोपं धनक्षयम् ||६४॥ अकस्मात्कलहाङ्गीतिः प्रमोदं राजविदुरम् ॥ द्वितीयसप्तमस्थे वा देहबाबा भविष्यति ॥६५॥ तदोषपरिहारार्थ शिवसाहलकं जपेत् ।। गोभूहिरण्यदानेन सर्वारिष्टं व्यपोहति ।। ६६ ।। अथ शनिमुक्तिमासाः ३२ दिन • तस्य फलम् । सौम्यस्यांतर्गते मन्दे स्वोच्चे स्त्रक्षेत्रकेंद्रगे ॥ त्रिकोणलाभगे वापि गृहे कल्याणवर्धनम्॥६ आराज्यलाभं महोत्साहं गृहे गोधन- संकुलम् ॥ ६८ ॥ शत्रुस्थानफलावाप्तिं मुक्त्या तीर्थविनाशनम् ॥ षष्टाष्टमव्यये मैदे दायेशाद्वा तथैव च ॥६९॥ अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् ॥ बुद्धिभ्रंश बंधुनाशं कर्मनाशं मनोरुजम् ॥ ७० ॥ विदेशगमन चैव स्वप्नं दूराभिसंपदम् ॥ द्वितीयद्यूननायें तु अपमृत्युभविष्यति ॥ ७१ ॥ तद्दोषपरिहारार्थ मृत्युंजयजपं चरेत् ॥ कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम ॥ ७२ ॥ इति श्रीहृहत्पाराशरहोरापूर्वखंडसारांशे बुधांतर्दशाफलकथन नामविलारिंशोऽध्यायः ॥ ४३ ॥