पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विशयः ४३(२) महत्प्रयः ॥ ४२ ॥ दायेश त्रिपुरंध्रस्थ व्यये वा पापसंयुते ॥ सहू- तपादौ महाकेश भादवर्गे महद्भयम् ॥४३॥ नृपानिचोरभी- तिश्च पुत्रमित्रविरोधनम् ॥ स्थानभ्रंशे महधैर्य मध्ये सौख्य ब- नागम् ॥ ४४ ॥ अंते तु राजभतिः स्यात्स्थानमंत्रमथापि वा । द्वितीयधूननाथे तु ह्यपमृत्युभयं भवेत् ॥ ४५ ॥ अनड्राई प्रकृ बींत मृत्युंजयजपं चरेत् ॥ ४६॥ अथ राहुभुक्तिमास ३० दिन १८ तस्य फलम् । बुधस्यांतर्गते राह्रौ केंद्रलाभत्रिकोणगे | कुलीरकर्ममे वापि कन्यायां वृषभेपि वा ॥ ४७ ॥ राजसन्मानकीर्तिश्च समये राज- यष्यति ॥ पुण्यतीर्थस्थानलाभ देवतादर्शनं तथा ॥४८॥ इष्टापू तो च महतो मानश्वांबरलाभक्त् ॥ भुत्तयादौ देहपीडा च अंते सौख्यं विनिर्दिशेत् ॥ ४९ ॥ षष्ठाष्टव्ययराशिस्थे तद्रुको बनना- शनम् || भुक्तयादों देहनाशं च वातम्बरमजीर्णकृत् ॥ ५० ॥ लग्नायुपचये राहौ शुभग्रहसमन्विते | राजसंलापसंतोष नूतन- प्रभुदर्शनम् ॥ ५१ ॥ दायेशात्मष्ठरिःफे वा अष्टमें पापसंयुते ॥ निष्ठुरं राजकार्याणि स्थानभ्रंशं महद्वयम् ॥ ५२ ॥ बंधनं रोगपी- डाच आत्मबंधुमनोव्यथाम् ॥ हृद्रोगं मानहानिश्च धनहानिर्भ- विष्यति ॥५३ ॥ द्वितीयसप्तमस्थे वा ह्यपमृत्युभविष्यति ॥ तड़ो- षपरिहारार्थ दुर्गालक्ष्मीजपं चरेत् ॥ ५४ ॥ देतां गां महिषों दद्यादायुरारोग्यसंभवाम् ॥ ५५ ॥ ० अथ गुरुभुक्तिमासाः २७ दिन • तस्य फलम् | ९. बुवस्यांतर्गत जीवें लात्केंद्र त्रिकोणमै ॥ स्वीचे वा स्व अपि लाभे वा धनराशिगे ॥ ५६ ॥ देहसौख्यं चनावासि राज में तथैव चााविवाहोत्सवकार्याणि नित्यमिष्टभोजनम् ॥ ५७४