पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वापि गुरुदृष्टिसमन्विते ॥ २६ ॥ योगस्थानाविपत्थेन योगप्राण- स्वमादिशेत् ॥ स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् ॥ २७ ॥ नूतनगृहलाभं च नित्यं मिष्टान्नभोजनम् ॥ गीतवाद्यप्रसंग शास्त्रविद्यापरिश्रमम् ॥ २८ ॥ दक्षिणां दिशमाश्रित्य प्रयाण. भविष्यति ।। द्वीपांतरादिवस्त्राणां लाभश्चैव भविष्यति ॥ २९ ॥ मुक्ताविमरत्नानि धूतवस्त्रादिलाभगम् ॥ नीचारिक्षेत्रसंयुक्त देह बाधा भविष्यति॥३०॥ दायेशा केंद्र कोणस्थे दुश्चक्ये लाभगेपि वा ॥ तदुक्त्यादौ पुण्यतार्थस्थान दैवतदर्शनम् ॥ ३१ ॥ मनोधैर्य मनोत्साहं विदेशचनलाभकृत् ॥ दायेशात्षष्ठरंध्रे वा व्यये वा पा पसंयुते ॥ ३२ ॥ चौराग्निनृपभीतिश्च स्त्रीसंगे गमनं भवेत् ॥ दुष्कृतिधं नहानिश्च कृषिगोश्वादिनाशकत् ॥ ३३ ॥ द्वितीयधून- नाथे तु देहबाधा भविष्यति ॥ तद्दोषपरिहारार्थ दुर्गादेवीजपुं च रेत् ॥ ३४ ॥ वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् ॥ ३५ ॥ अथ कुजभुक्तिमांस ११ दिन २७ तस्य फलम् । सौम्यस्यांतर्गते भौमे लात्केंद्र त्रिकोणगे ॥ स्वोच्चे वा स्वर्क्षने भोमे लनाधिपसमन्विते ॥ ३६॥ राजानुग्रहशांतिश्च गृहे कल्या- यसंभवम् ॥ लक्ष्मी कटाक्षचिह्नानि नष्टराज्यार्थलाभकृत् ॥ ३७॥ पुत्रोत्सवादिसंतोषं गृहे गोधन संकुलम् ॥ गृहक्षेत्रादिलाभं च गज- वाजिसमन्वितम् ॥३८॥राजप्रीतिकरं चैत्र स्त्रीसौख्य चातिशोभन- म्॥ नीयक्षेत्रसमायुक्ते अष्टमे वा व्ययेपि वा ॥३९॥ पापदृष्ट्रियते वापि देहपीडा मनोव्यथा ॥ उद्योगं भंगदेहादिस्वग्राम धाग्य- नाशनम् || १० || मंधिशस्त्रव्रणादीनां तापज्वरभयादिकम् ॥ दायेगा त्रिकोणे लाभगेपि वा ॥ ४१ ॥ शुभदृष्टेश्च प्रातिदेहसौम्य धनागमय पुत्रलाभ यशोहर्दि श्रावग -