पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्टे विशोच ४३ अथ शुक्रभुक्तिमास ३४ दिन तस्य फलम् । सौम्यस्यांतर्गते शुक्रे केंद्रे लाभत्रिकोणगे | सत्यायुष्यच मंदिसंग्रहः पुण्यकर्मकृत् ॥ १३ ॥ मित्रप्रभृवशादिष्टं क्षेत्रलाभः सुखं भवेत् ॥ दशाविपात्केंद्रगतस्त्रिकोणे लाभगेपि वा ॥ १४ ॥ तत्काले श्रियमाप्नोति राजश्रीधनसंपदः ॥ वापकूपतडागादि दानधर्मादिसंग्रहः ॥ १५ ॥ व्यवसायात्फलाधिक्यं धनधान्यस मृद्धिदम् ॥ दायेशाषष्ठरंभस्थे व्यये वा बलवर्जिते ॥ १६ ॥ हृद्रो- गो मानहानिश्च ज्वरातीसारपीडनम् ॥ आत्मबंधूवियोगध्व सं- सारो देहनिःशमम् ॥ १७ ॥ आत्मसौख्यं मनस्तापमायदाया- दिकं तथा ॥ द्वितीयद्यूननाथं तु ह्यपमृत्युभविष्यति ॥ १८ ॥ त दोषपरिहारार्थ दुर्गादेवीजपं चरेत् ॥ १९ ॥ अथ रविभुक्तिमास १० दिन ६ तस्य फलम् | सौम्यस्यांतर्गते सूर्ये स्वीचे स्वक्षेत्रकेंद्रगे॥ त्रिकोणे धनलामे तु तुंगांशे स्वांशगेपि वा ॥ २० ॥ राजप्रसादसौभाग्य मित्रप्रभु- वशात्सुखम् ॥ भूम्यात्मजेन संदृष्टे आदी भूलाभमेव च ॥ २१ ॥ लग्नाधिपेन संदृष्टे बहसौख्यं धनागमम् ॥ ग्रामभूम्यादिलाभध भोजनांबरसौख्यकृत् ॥ २२ ॥ षष्ठाष्टमत्र्यये वापि शन्चारफणि- संयुते ॥ दायेशाद्विपुरंध्रस्थे षष्ठे वा बलवर्जिते ॥ २३ ॥ चौरामि- शस्त्रपीड़ा च पित्ताधिक्यं भविष्यति ॥ शिरोरुजं मनस्तापमिट- बंधुवियोगकृत् ॥ २४ ॥ द्वितीय सप्तमाधीशे ह्यपमृत्युभविष्यति ॥ •तोषपरिहारार्थ शांतिं कुर्याद्यथाविधि ॥ सूर्यप्रीतिकरं चैव दद्या- हेतुं हिरण्यकम् ॥ २५ ॥ अथ चन्द्रमुक्तिमास १9 दिन ● तस्य फलम् । १७ सौम्यस्यांतर्गते षंडे लगाकेंद्रत्रिकोणगे ॥ खोचे वा त्वे