पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हत्याराडोरासारांश: पुत्रदारादिपीडनम् ॥ द्वितीययूननाथे तु देहबाधा मनोरुजम् ॥ ॥ ८१ ॥ आत्मसंबंधमरणं भविष्यति न संशयः ॥ तदोषपरिहा- राथै शिवसाहरूकं जपेत् ॥ ८२ ॥ स्वर्णदानं प्रकुर्वीत आरोग्य भवति ध्रुवम् ॥ ८३ ॥ इति श्रीबृहत्पाराशरहोरापूर्वखण्डसारांशे शन्यंतर्दशाफलकथनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥ अथ बुधभुक्तिमासाः २८ दिन २७ तस्य फलम् । मुक्ताविमलामन्य ज्ञानकर्मसुखादिकम् ॥ विद्यामहत्वं की तिथ्व नूतनप्रभुदर्शनम् ॥ १ ॥ विभवं दारपुत्रादिपिष्टमातृसुखा- वहम् ॥ नीचोग्रखेटसंयुक्तं षष्ठाष्टव्ययराशि ॥२॥ पापयुक्तेथ वा दृष्टे बनधान्यपशुक्षयम् ॥ आत्मबंधुविरोधश्च शूलरोगादिसं- भवम् ॥ ३ ॥ राजकार्यकलापेन व्याकुलं भवति ध्रुवम् ॥ द्वितीय- द्यूननाथे तु दारकेशो भविष्यति ॥ ४ ॥ आत्मसंबंधभरणं वात- शूलादि संभवम् ॥ तदोषपरिहारार्थं विष्णुसाहरूकं जपेत् ॥ ५ ॥ अथ केतुभुक्तिमास ११ दिन २७ तस्य फलम् । बुधस्यांतर्गते केतो लग्नात्केंद्रत्रिकोणगे | शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ॥ ६ ॥ योगकारकसंघवे दायेशा केंद्रलाभगे || देहसौख्यं धनाल्पं च बंधुस्नेहसहायकृत् ॥ ७ ॥ चतुष्पाजीवला- भः स्यात्संसारो देहतापनम् ॥ विद्याकीर्तिप्रसंगश्च समानप्रभुद- र्शनम् ॥ ८ ॥ भोजनांबरसौख्यं च आदौ मध्ये सुखावहम् || दामेशाद्विपुरंध्रस्थे अष्टमे पापसंयुते ॥ ९ ॥ वाहनात्पतनं चैव पुत्रशसमाकुलम् ॥ चौरादिराजभीतिश्च पापकर्मरतः सदा ॥

  • १० ॥ ऋविकादिविषाद्वीतिनचैः कलहसंयुतः ॥ शोकरोगा-

दिदुश्खं च संसारादिचलं भवेत् ॥ ११ ॥ द्वितीयद्यूननाथे तु दे- इलामविष्यति ॥ तदोष परिहाराय लगदानं तु कारयेत् ॥ १२ ॥