पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विशोषरीसम्यान ४२ चिपैग संयुक्ते योगकारकसयुते ॥ स्वीचे स्वक्षेत्रणेचे दापेशा मराशिगे || ६५ ॥ आदौ सौख्यं धनावाप्ति गृहक्षेत्रादिसंपद म् || देवबाह्मणभक्ति तीर्थयात्रादिकं लभेत् ॥६६॥ चतुष्पा ज्जीवलाभ: स्यागृहे कल्याणवर्द्धनम् ॥ मध्ये तु राजभतिश्व पुत्र मित्रविरोधनम् ॥ ६७ ॥ मेवादिकन्यकां चैव कुलीरे वृषभे तथा। मीनकोदंडसिंहेषु गजातैश्चर्यमादिशेत् ॥ ६८ ॥ राजसन्मानभू- पाभिं मृदुलांबरसौख्यकृत् ॥ द्विसप्तमाधिपर्युक्त देहबाधा मवि- ष्यति ॥ ६९ ॥ मृत्युंजय प्रकुर्वीत छागदानं च कारयेत् । अन डाधं प्रकुर्वीत सर्व संपत्सुखावहम् ॥ ७० ॥ अथ गुरुभुक्तिमास ३० दिन १४ तस्य फलम् : मंदस्यांतर्गते जीवे केंद्रे लाभत्रिकोणगे ॥ ७१ ॥ लमाधिषेन संयुक्ते स्वोच्चे स्वक्षेत्रगेपि वा ॥ सर्वकार्यार्थसिद्धिः स्या भवति ध्रुवम् ॥ ७२ ॥ महाराजप्रसादेन धनवाहनभूषणम् ॥ सं- न्मानं प्रभुसन्मानं प्रियवस्त्रार्थलाभकृत् ॥७३॥ देवतागुरुभक्ति विद्वज्जनसमागमः || दारपुत्रादिलाभव पुत्र कल्याणवैभवम् ॥ १ ॥ ७४ ॥ षष्ठाष्टमव्यये जावे नीचे वा पापसंयुते ॥ देहसंबंधभर- णं धनधान्यविनाशनम् ॥ ७५ ॥ राजस्थानं धनद्वेषं कार्यहानि- भविष्यति । विदेशगमनं चैव कुष्ठरोगादिसंभवः ॥ ७६ ॥ दाये- • शाकेंद्रकोणे वा धने वा लाभगेपि वा ॥ विभवं दारसौभाग्यं रु जश्रीधनसंपदः ॥ ७७ ॥ भोजनांबरसौख्यं च दानधर्मादिक श्वेत् ॥ ब्रह्मप्रतिष्ठासिद्धिश्च ऋतुकर्मफलप्रदम् ॥ ७८ अनुदान यहरकत दांतश्रवणादिकम् ॥ दायेशा वा व्यये का म स्वर्जिते ॥ ७९ ॥ बंधुशेष मनोदुःखं ब्राह्मणं पदम् ॥ ना कर्म हावा राजदंशचनव्ययम् ॥ ८०॥ करायप्रदेश प्र