पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे न्यायायः ४२ (200))) आत्मक्केशो भविष्यति ॥ तद्दोषपरिहारार्थ दुर्गादेवीजपं चरेतु ॥ ३५ ॥ श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् ॥ ३६॥ अथ रविभुक्तिमास ११ दिन १२ तस्य फलम् ॥ मंदस्यांतर्गते सूर्ये स्वोचे स्वक्षेत्रगेपि वा ॥ भाग्याधिपेन सं- युक्ते केंद्रलाभत्रिकोणगे ॥ ३७ ॥ शुभदृष्टियते वापि स्वप्रभो महत्सुखम् ॥ गृहे कल्याणसंपत्तिः पुत्रादिसुखवर्द्धनम् ॥ ३८ ॥ वाहनांबरपश्चादिगृहे गोक्षीरसंकुलम् ॥ षष्ठाष्टमव्यये मंदे दाये- शाहा तथैव च ॥ ३९ ॥ हृद्रोगो मानहानिश्च स्थानभ्रंशं मनो- रुजम् ॥ इष्टबंधुवियोगश्च उद्योगं च विनाशनम् ॥ ४० ॥ ताप - ज्वरादिपीडा च व्याकुलं भयमेव च ॥ आत्मसंबंधमरणमिष्टवं- बुवियोगकृत् ॥ ४१ ॥ द्वितीयधूननाथे तु देहबावा भविष्यति ॥ तद्दोषपरिहारार्थी सूर्यपूजां च कारयेत् ॥ ४२ ॥ अथ चंद्रभुक्तिमासाः १९ दिन • तस्य फलम् । मंदस्यांतर्गत चंद्रे जीवदृष्टिसमन्विते ॥ स्वोच्चे स्वक्षेत्रकेंद्रस्थे त्रिकोणे लाभगेपि वा ॥ ४३ ॥ पूर्णचंद्रे सौम्ययुक्ते राजप्रीतिस- मागमम् ॥ महाराजप्रसादेन वाहनांवरभूषणम्॥४४॥ सौभा- ग्यं सुखवृद्धिं च मृत्योश्च परिपालनम् || पितृमातृकुले सौख्य पशुवृद्धिः सुखावहा ॥ ४५ ॥ क्षीणे वा पापसंयुक्त पापो विनीचगे ॥ क्रूरांशकगते वापि क्रूरक्षेत्रगतेपि वा ॥४६॥ जातक स्य महत्कष्टं राजकोपं घनक्षयम् ॥ पितृभातृवियोगच पुत्रीपु- आदिरोगत् ॥ ४७॥ व्यवसायात्फलं नेष्टं नानामार्गे धनव्यय- म् ॥ अकाले भोजनं चैव मौषधस्य च भक्षणम् ॥ ४८ ॥ फला- मिदृष्टयमादौ तु आदो सौख्य धनागमम् ॥ दावेशगर त्रिकोणे लाभमेषि वा ॥४९॥ वाहनांवरपाि