पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३०६) सौख्य धनागमम् ॥ १८ ॥ गंगादिसर्वतीर्येषु स्थानदैवतदर्शन- म् ॥ दायेशाकेंद्रकोणे वा षष्ठाष्टव्ययराशि ॥ १९ ॥ समर्थो धर्मबुद्धिश्च सौख्यं च नृपमागमम् ॥ षष्ठाष्टमव्यये केतो दाये- शाहा तथैव च ॥ २० ॥ अपमृत्युभयं चैव कुत्सितान्नं च भोज- नम् ॥ शीतज्वरातिसारश्च व्रणचौरादिपीडनम् ॥ २१ ॥ दारपुत्र- वियोगश्च संसारो भवति ध्रुवम् ॥ द्वितीयद्यूनराशिस्थे देहपीडा भविष्यति ॥ २२ ॥ छागढ़ानं प्रकुर्वीत ह्यपमृत्युभयं हरेत् ॥ २३ ॥ अथ शुक्रमुक्तिमासाः २८ दिन • तस्य फलम् । मन्दस्यांतर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेपि वा ॥ केंद्रे वा शुभसं- युक्ते त्रिकोणे लाभगेपि वा ॥ २४ ॥ दारपुत्रधनप्राप्तिर्दहारोग्यं महोत्सवः ॥ गृहे कल्याणसंपत्ती राज्यलाभं महत्सुखम् ॥ २५ ॥ महाराजप्रसादेन इष्टसिद्धिः सुखावहा ॥ सन्मानः प्रभुसन्मानः प्रियवस्त्रादिलाभकृत् ॥ २६ ॥ द्वीपांतराहस्त्रलाभः श्वेताश्वोमहिषी तथा ॥ गुरुचारवशाद्धाभ्यं सौख्यं च धनसंपदः ॥२७|| शनिचारा- न्मनुष्योसौ योगमाप्नोत्यसंशयः॥शत्रुनीचास्तगे शुक्रे षष्ठाष्टव्य- यराशिगे ॥२८॥ दारनाशं मनःक्केशं स्थाननाशं मनोरुजम् ॥ द्वारा वा स्वजनदेशः संतापो जनविरम||२९||दायेशाद्भाग्यगेनैव केंद्रे वा लाभसंयुते ।। राजनीतिकरं चैव मनोभीष्टप्रदायकम् ||३०|| दानधर्मदयायुक्तस्तीर्थयात्रादिकं फलम् ॥ शास्त्रार्थकाव्यरचना वेदांत श्रवणादिकम् ||३१|| दारपुत्रादिसौख्यं च वाहन छत्रलाभ- कम् ॥ दायेशाद्वययगे शुक्रं षष्ठे वा ह्यष्टमेपि वा ॥३२॥ नेत्रपोडा ज्वरभयं स्वकुलाचार वर्जितम् ॥ कपोले दंतशूलादि हृदे गुह्यनि- पीडनम् ॥ ३३ ॥ जलभीतिर्मनस्तापं वृक्षात्पतन संभवम् ॥ राज- हारे जनद्वेष: सोदरेण विरोधनम् ॥ ३४ ॥ द्वितीय सप्तमाघीशे