पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसण्डे विशोषबायः ४२ मूल्यादिलाभकृत् ॥ ३ ॥ षडाष्टमव्यये मंदे नीचे वा पापसंदुते ॥ तयादो राजप्रीतिर्विषशस्त्रादिपीडनम् ॥ ४ ॥ यं गु- ल्मरोगमतिसारादिपीडनम् ॥ मध्ये चौरादिमीतिश्व देशत्यामं मनोरुजम् ॥ ५ ॥ अंते शुभकरं चैव ग्रामभूम्यादिलाभङ- तू ॥ द्वितीयधूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ६ ॥ तदोष परि- हारार्थ मृत्युंजयजपं चरेत् ॥ ७ ॥ -अथ बुधमुक्तिमासाः ३२ दिनानि ९ तस्य फलम् । मंदस्यांतर्गत सौम्ये त्रिकोणे केंद्रगेपि वा ॥ सन्मानं च यशः कीर्तिर्विद्यालाभ धनागमम् || ८ || स्वदेशे सुखमाप्नोति वाहना- दिफलैर्युते ॥ यज्ञादि कर्मसिद्धिश्च राजयोगादिसंभवम् ॥ ९ ॥ देहसौख्यं मनोत्साहं गृहे कल्याणसंभवम् | सेतुस्नानफलावा- सिस्तीर्थयात्रादिकर्मणा ॥ १० ॥ वाणिज्यादनलाभश्व पुराणश्रव- णादिकम् || अन्नदानफलं चैव नित्यं मिष्टान्न भोजनम् ॥ ११ ॥ षष्टाष्टमव्यये सौम्ये नीचे वास्तंगते सति ॥ व्यारफणिसंयुक्ते दायेशाहा तथैव च ॥ १२॥ नृपाभिषेकमर्थाप्तिर्देशग्रामाविषत्य ता ॥ फलमीदृशमादौ तु मध्यांते रोगपीडनम् ॥ १३ ॥ नष्टानि सर्वकार्याणि व्याकुलं च महद्भयम् ॥ द्वितीय सप्तमाधीशे देहनाथा के भविष्यति ॥ १४ ॥ तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ म सदानं प्रकुर्वीत सर्वसंपत्प्रदायकम् ॥ १५ ॥ केतुमुक्तिमासाः १३ दिन ९ तस्य फलम् । मंदस्यांतर्गते केती शुभदृष्ट्रियुतेक्षिते ॥ स्वोचे या शुभराशि- स्थे योगकारकप्तयुते ॥ १६ ॥ मंदस्यांतर्गते केतौ स्थान वंश म हृदयम् || दरिद्रबंधन भीतिः पुत्रदाराविनाशनम् ॥ १७ ॥ का सोख महाकेश विदेशगमन तथा ॥ धित संयुके आ