पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षिते वापि धान्यार्थगृहनाशनम् ॥ ६९ ॥ नानारोगभसे दुश नेत्ररोगादिसंभवम् ॥ पूर्वादे केश माधिक्यमपरार्थे महसुल ॥ ७० ॥ द्वितीयधूननाथे तु देहजाड्यं मनोरुजम् ॥ अनाई कुर्वीत सर्वसंपत्प्रदायकम् ॥ ७१ ॥ अथ राहुभुक्तिमास २८ दिन २४ तस्य फलम् । जीवस्यांतर्गते राही स्वोच्चे वा केंद्रगेपि वा ॥ मूलत्रिकोणभाग्ये च केंद्राविपसमन्विते ॥ ७२ ॥ शुभयुक्तेक्षिते वापि योगप्रीतिं समादिशेत् ॥ भुत्तयादौ शरमासांश्च धनधान्य परिश्रमम् ॥७३॥ देशयामाधिकारं च यवनप्रभुदर्शनम् ॥ गृहे कल्याणसंपत्तिर्बहु- सेनाधिपत्यताम् ॥ ७४ ॥ दूरयात्राधिगमनं पुण्यधर्मादिसंग्रहः ॥ सेतुस्नान फलावाप्तिरिष्टसिडिसुखावहम् ॥ ७५ | दायेशात्षष्ठरंध्रे वा व्यये वा पापसंयुते ॥ चौराहित्रणभीतिश्व राजवैषम्यमेव न ॥७६ ॥ गृहे कर्मकलापेन व्याकुलं भवति ध्रुवम् ॥ सोदरेण वि रोधः स्याहायादिजनववरम् ॥ ७७ ॥ गृहे त्वशुभकार्याणि दु:- स्वप्नादिभयं ध्रुवम् ॥ अकस्मात्कलद्दश्चैव क्षुद्रशून्यादिरोगकृत् ।। ॥ ७८॥ हिससमस्थिते राही देहबाधां विनिर्दिशेत् ॥ तोषपरि- द्वारा मृत्युंजयजपं चरेत् ॥ ७९ ॥ छागदानं प्रकुर्वीत सर्वसौ- ख्यादिमादिशेत् ॥ ८० ॥ इति बृहत्पाराशरहोरापूर्वखंडसारांशे गुरोरंतर्दशाफलकथनं नामैकचत्वारिंशोध्यायः ॥ ४१ ॥ अथ शनिभुक्तिमासाः ३६ दिन • तस्य फलम् । मूलत्रिकोणस्वर्दी वा तुलायामुच्चगेपि वा ॥ केंद्रत्रिकोणलाभे वा राजयोगादिसंयुते ॥ १ ॥ राजलाभं महत्सौख्य दारपुत्रादि- वनम् ॥ वाहनत्रयसंयुक्त गावांबरकुलम् ॥ २ ॥ महाराज प्रस्तावेन अन्वदोत्यादिलाभरुत ॥ चतुष्पाजी बलमा