पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० 11 पूर्वखण्डेयायः ४१ (१०) णि विहानत्वं पापकर्म तथैव च ॥ सर्वत्रलनविद्वेषी आत्मगंधुति- योगकृत ॥ ५५ ॥ अकस्मात्कलह चैव जीवस्यांतर्गते रवी ॥ द्वि- तीयधूननाथे तु देहपीडा भविष्यति ॥५६॥ तदोषपरिहारार्थमा दित्यहृदयं जपेत् ॥ सर्वपीडोपशमनं सूर्यप्रीतिं च कारयेत् ।। ५७ ॥ अथ चंद्रमुक्तिमास १६ दिन तस्य फलम् । जिवस्थांतर्गते चंद्रे केंद्रे लाभत्रिकोणगे || स्वोचे वा स्वरा- झिस्थे पूर्ण चंद्रबलैर्युते ॥ ५८ ॥ दावेशाच्छुभराशिस्थे राजस- मानवैभवम् ॥ दारपुत्रादिसौख्यं च क्षीराणां भोजनं तथा ॥ ५९॥ सत्कर्म क तथा कीर्तिः पुत्रपौत्रादिवृद्धिदम् ॥ महाराजप्रसादेन सर्वसौख्यं धनागमम् ॥६०॥ अनेकजनसौख्यत्वं दानधर्मादि- संग्रहः ॥ षष्ठाष्टमव्यये चंद्रे त्रिकोणे पापसंयुते ॥ ६१ ॥ दाबे- शाषष्ठरंध्रे वा व्यये वा बलवर्जिते ॥ मानार्थबंधुहानिश्च विदे शपरिविच्युतिः ॥ ६२ ॥ नृपचरादिपीडा च दायादिजनविडुरम् ॥ मातृलादिवियोगश्च मातृपीडा तथैव च ॥ ६३ ॥ द्वितीयषष्टमा- धीशों देहपीडा भविष्यति ॥ तदोषपरिहारार्थं दुर्गापाठं च कारयेत् ॥ ६४ ॥ अथ कुजमुक्तिमास ११ दिन ६ तस्य फलम् । जीवस्यांतर्गते भौमे लमाकेंद्रत्रिकोणगे ॥ स्वोच्चे वा स्वसंगै चापि तुंगांशे स्वांशगे पिदा ॥ ६५ ॥ विद्याविवाहकार्याणि ग्रा- मभूम्यादिलाभकृत् ॥ जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ॥६६ ॥ दावेशार्केद्रलाभस्थे लाभे वा धनगेपि वा ॥ शुभयुके शुभेईष्टे धनधान्यादिसंपदम् ॥ ६७ । मिष्टान्नदानविभवं राज- प्रीतिकरं शुभम् ॥ स्त्रीसौख्यं च सुतावाप्तिः पुण्यतीर्थफलप्रदम् ॥ ३८॥ पेशा वा व्यये वा नीचगेपि का ॥ पापवले-