पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिस्थे स्वक्षेत्रे शुभसंयुते ॥ ३९ ॥ नरवाहनयोगश्च गजा- श्वांबरसंयुते ॥ महाराजप्रसादेन देशाधिक्यं महत्सुखम् ॥ नीलांबराणि शस्त्राणि लाभश्चैव भविष्यति ॥ ४० ॥ पूर्वस्यां दिशि आश्रित्य प्रयाणं धनलाभगम् ॥ कल्याण व महत्प्री- तिः पितृमातृसुखावहा ॥ ४१ ॥ देवतागुरुभक्तिश्व अन्नदानं म हत्तथा ॥ तडागगोपुरादीनि कृत्वा पुण्यानि भूरिशः ॥ ४२ ॥ षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च ॥ कलहो बंधुवैषम्यं दा- रपुत्रादिपीडनम् ॥ ४३ ॥ मंदारराहुसंयुक्ते कलहो राजविड्वरम् ।। स्त्रीमूलात्कटहं चैव श्वशुरात्कलहं तथा ॥ ४४ ॥ सोदरेण विवा- दः स्याहनधान्यपरिच्युतिः ॥ दायेशाकेंद्रराशिस्थे धने वा भा- ग्यगेऽपि वा ॥ ४५ ॥ धनधान्यादिलाभश्च स्त्रीलाभं रा- जदर्शनम् ॥ ४६॥ वाहनं पुत्रलाभं च पशुहृद्विमहत्सुखम् ॥ गीतवाद्यप्रसंगादिविद्वज्जनसमागमम् ॥ ४७ ॥ दिव्यान्नं भोजनं सौख्यं स्वबंधुजनपोषकम् ॥ द्विसप्तमाधिपे शुक्रे तद्दशायां युत्ते- क्षिते ॥ ४८ ॥ अपमृत्युभयं तस्य स्त्रीमूलादौषधादिभिः ॥ तस्य रोगस्य शांत्यर्थं शांतिकर्म समाचरेत् ॥४९॥ श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिकृत् ॥ ५० ॥ अथ रविभुक्तिमास ९ दिन १८ तस्य फलम् । जीवस्यांतर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेपि वा ॥ केन्द्रेदाथ त्रिको- णेच दुश्विये लाभगेपि वा ॥ ५१ ॥ भाग्ये वा बलसंयुक्ते दा- येशाद्वा तथैव च ॥ तत्काले धनलाभः स्याद्राजसन्मानवैभवम् ॥ ।। ५२ ।। वाहनांबरपश्चादिभूषणं पुत्रसंभवम् ॥ मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम् ॥ ५३ ॥ षष्ठाष्टमव्यये सूर्ये दायेशाद्वा तथैव || शिरोरोगादिपीडा च ज्यरपीडा तथैव च ॥ ५४ ॥ सरकर्म-