पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वसण्डे न्यायः ४९ || प्रसादकः ॥ २४ ॥ दावेशात्यवस्थे व्यये वा पापसंयुते ॥ ॐ भदृष्टिविहीनश्चेदनषास्यपरिच्युतिः ॥ २५ ॥ विदेशगमनं चैव मार्गे सौरभयं तथा ॥ व्रणदाहाक्षिरोगच नानादेशपरि ॥ २६ ॥ लग्नात्वष्टाष्टरिःफे वा व्यये वा पापसंयुतं । अकस्मात्क लई चैव गृहे निष्टरभाषणम् ॥ २७॥ चतुष्पाजीवहानिश्व व्यव- हारस्तथैव च ॥ अपमृत्युभयं चैव शत्रूणां कल्हो भवेत् ॥ २८ ॥ शुभदृष्टी शुभैर्युक्तेदारसौख्य धनागमम् ॥ आदौ शुभं देइसौ- ख्यं वाहनाम्बरलाभगम् ॥ २९॥ असे तु बनहानिश्चेत्स्वात्मसौ- ख्यं च जायते ॥ द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ॥ ३०॥ तदोषपरिहारार्थी विष्णुसहस्रकं जपेत् ॥ युधप्रीतिकरं चैव दान शांतिं च कारयेत् ॥ आयुर्वृद्धिकरं चैव सर्वसौभाग्यसंपदम्॥३१॥ केतृभुक्तिमास ११ दिन ६ तत्फलम् । जीवस्यांतर्गत केतौ शुभग्रहसमन्विते ॥ अन्यसौख्यधनावा- प्तिः कुत्सितानं च भोजनम् ॥ ३२ ॥ परान्न चैव श्राकानं पाप- लानानि च ॥ दायेशाद्रिपुरंध्रस्थे व्यये ना पापसंयुते ॥ ३३ ॥ राजकोपं घनच्छेद बंधनं रोगपीडनम् ॥ बलहानिः पितृद्धेषो श्रावद्वेषो मनोरुजः ॥ ३४ ॥ दावेशात्सुतभाग्यस्थे वाहने कर्म- गेपि वा ॥ नरवाहनयोगश्च गजाश्वांबरसंकुलम् ॥ ३५॥ मद्दा- राजप्रसादेन इष्टकार्यार्थलाभकृत् ॥ व्यवसायात्फलाधिक्यं गोम- हिष्यादिलाभकृत् ॥३६॥ यवनप्रभुमूलाहा पितृवस्त्रादिलाभक्त | द्वितीयघूननाथे तु देहबाधा भविष्यति ॥३७॥ छागदानं प्रकुर्वीत मृत्युंजय जपं चरेत् ॥ सर्वदोषोपशमने शांतिं कुर्याद्धिधानतः ॥३॥ अथ शुक्रयुक्तिमास ३० दिन ● तस्य फलम् | वस्तर्गत भाग्यकेन्देशसपुते ॥ भे सुतरा