पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थे लाभे वा बलसंबुते ॥ ८॥ शुव्यलार्भ महत्सौख्यं क्यामरा संयुतम् ॥ धनधान्यादिलाभश्र्व स्त्रीलासं बहुसौख्यकत् ॥ १ ॥ बाहनांघरपश्वादिभूलाभं स्थानलाभगम् ॥ पुत्रमित्रादिसौख्यं च नरवाइनयोगकृत् ॥ १० ॥ नीलवस्त्रादिलामच नीलावलाभमे- व च || पश्चिम दिशमाश्रित्य प्रयाणं राजदर्शनम् ॥ ११॥ अ नेकयानलाभं च निर्दिश्य मंदभुक्तिषु ॥ लग्नात्षष्ठाष्टमे मंदे व्यये नीचेस्तगेप्यरौ ॥ १२ ॥ धनधान्यादिन्गशश्च ज्वरपीडामनोरुज- म् ॥ स्त्रीपुत्रादिषु पीडा वा वणार्त्यादिकमुद्भवेत् ॥ १३ ॥ गृहे त्वशुभकार्याणि भृत्यवर्गादिपीडनम् ॥ गोमहिष्यादिहानिश्च बंधुद्वेषो भविष्यति ॥ १४ ॥ दायेशा केन्द्रकोणस्थे लाभे वा धन- गेऽपि वा ॥ भूलाभश्वार्थलामध्च पुत्रलाभसुखं भवेत् ॥ १५ ॥ गोमहिष्यादिलाभं च शूद्रमूलाधनंप्रदम् ॥ दायेशाद्रिपुरंभस्थे व्यये वा पापसंयुते ॥१६॥ धनधान्यादिनाशं च बंधुमित्रविरोध- ॥ उद्योगभंगो देहार्तिः स्वजनानां महद्भयम् ॥ १७ ॥ द्विसप्त- माधिपे मंदे ह्यपमृत्युर्भविष्यति ॥ तहशेषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥ १८ ॥ कृष्णां गां महिषीं दद्यादाने नारोग्यमादिशेत् १९ अथ बुधभुक्तिमास २ दिन ६ तस्य फलम् । ● जीवस्यांतर्गते सौम्ये केंद्रलाभत्रिकोणगं ॥ स्वाच्चे या स्वर्क्षों वापि दशाधिपसमन्विते ॥ २० ॥ अर्थलामं देहसौख्यं राज्यला- में महत्सुखम् ॥ महाराजप्रसादेन इष्टसिद्धिः सुखावहा ॥ २१ ॥ बाहनांबरपवाडिगृहे गोधनसंकुलम् ॥ महीसुतेन संदृष्टे शत्रु- वृद्धिमुलक्षयम् ॥२२॥ व्यवसायात्फलं नेष्टं वरातीसारपीढ़- नम् ॥ दायेशाद्वाग्यकोवा केंद्रेवा तुंगधीशके ॥२३ ॥ स्वदेशे नाम पितृमाया गजवानिमाको राजनित्र