पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विशोदामः ४१ ज्याम्महत्सौख्यं भूषप्याश्वरादित् ॥ दायेशार्केटकोणे वा कु श्चिक्ये लाभगेऽपि वा ॥ ७८ ॥ रक्तवस्त्रादिलाभः स्यात्प्रयाणं रा जदर्शनम् ॥ पुत्रवर्गेषु कल्याणं स्त्रप्रभोध्य महत्सुखम् ॥ ७९ ॥ सेनापत्य महोत्साहं आयुवर्गधनागमम् ॥ दायेशाधार के वा षष्ठे पापसमन्विते ॥ ८० ॥ पुत्रदारादिहानिश्च सोदगणां च पी- डनम्॥स्थानभ्रंशं बंधुवर्ग दारपुत्रविरोधनम् ॥ ८१ ।। चौराहि- व्रणभीतिश्च सोदराणां च पीडनम् ॥ आदौ क्वेशकरं चैव मध्यात सौख्यामाप्नुयात् ॥८२ ॥ द्वितीयथूननाथे तु देहालस्यं मद्भयम् ॥ अनड्वाहं च गां दद्यादारोग्यं व भविष्यति ॥८३॥ इति श्री हत्पाराशरहोरापूर्वखंडसारांशे राहोरंतर्दशाफलकथनं नामच- त्वारिंशोऽध्यायः ॥ ४० ॥ अथ गुरुदशायां गुरुभुक्तिमास २५ दिन १८ फलम् | स्वोच्चे स्वक्षेत्रगे जीवे लझाकेंद्र त्रिकोणगे ॥ अनेकराजाधी- शश्व संपन्नो राजपूजितः ॥ १ ॥ गोमहिष्यादिलाभश्व वस्त्रवा- हुनभूषणम् ॥ नूतनगृहनिर्माण हर्म्यप्राकारसंयुतम् ॥२॥ गजां- तैश्वर्यसंपत्तिभाग्यकर्माणि संयुते ॥ ब्राह्मणप्रभुसन्मानं समानप्र भुदर्शनम् ॥ ३ ॥ स्वप्रभोः स्वफलाधिक्यं दारपुत्रादिलाभकृत् ॥ नीचांशे नीचराशिस्थे षष्ठाष्टव्ययराशिगे ॥ ४ ॥ नीचसंगं महा- दुःखं दायादिजनविदुरम् ॥ कलहं न विचारस्य स्वप्रभुष्वपम त्युकृत् ॥ ५ ॥ पुत्रदारवियोगं च बनधान्यार्थहानिकृत् ॥ ससमा- विपदोषेण देहबाधा भविष्यति ॥ ६ ॥ तद्दोषपरिहारार्थ शिवसा- हस्रकं जपेत् ॥ रुद्रजाप्यं च गोदानं कुर्यादिष्टं समाप्नुयात् ॥७॥ अथ शनिमुक्तिमास ३० दिन १२ तस्य फलम् । जीवस्थांतर्गते मंदे स्वीचे स्वक्षेत्रभित्रये ॥ समस्