पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनं महत् ॥ देशाधिपत्ययोगं च गजाश्वांबरभूषणम् ॥ ६३ ॥ मनोभीष्टप्रदानं च पुत्रकल्याणसंभवम् ॥ दायेशाद्रिःफरत्रस्थे षहे वा नीचगेऽपि वा ॥ ६४ ॥ ज्वरातिसाररोगन कलहं राज- विद्विषम् ॥ प्रयाणं शत्रुवृद्धिश्व नृपचोराग्निपीडनम् ॥ ६५ ॥ दायेशाकेंद्रकोणे वा दुश्क्येि लाभगेपि वा ॥ विदेशराजसन्मा नं कल्याणं च शुभावहम् ॥ ६६ ॥ द्वितीयद्यूननाथे तु महारोगो भविष्यति ॥ सूर्यप्रमाणशांतिं च कुर्यादारोग्यसंभवम् ॥ ६७ ॥ अथ चंद्रमुक्तिमास १८ तस्य फलम् । राहोरंतर्गते चंद्रे स्वक्षेत्रे स्वोच्चगेऽपि वा ॥ केंद्रत्रिकोणलाभे वा मित्रों क्रूरसंयुते ॥ ६८ ॥ राजवं राजपूज्यं च धनार्थ धन- लाभकृत् ॥ आरोग्यभूषणं चैव मित्रस्त्रीपुत्रसंपदः ॥ ६९ ॥ पूर्ण- चंद्रे पूर्णफलं राजप्रीतिशुभावहम् || अश्ववाहूनलाभः स्यागृह- क्षेत्रादिवृहिकृत् ॥ ७० ॥ दायेशात्सुखभाग्यस्थे केंद्रे वा लाभगे- पि वा ॥ लक्ष्मीकटाक्षचानि गृहे कल्याणसंभवम् ॥ ७१ ॥ य- द्यत्कार्यार्थसिद्धिः स्याद्धनधान्यसुखावहम् ॥ सत्कीर्तिलाभसन्मानं देव्याराधनमाचरेत् ॥ ७२ ॥ दायेशाषष्ठरंध्रस्थे व्ययें वा क्ल- संयुते ॥ पिशाचक्षुद्रव्याघ्रादिगृहक्षेत्रार्थनाशनम् ॥ ७३ ॥ मार्गे चोरभयं चैव व्रणाधिक्यं महोदरम् ॥ द्वितीय द्यूननाथे तु अपम युस्तदा भवेत् ॥ ७४ ॥ श्वेतां गां महिषीं दयाहानमारोग्यमा- हरेत् ।। ७५ ।। अथ कुजमुक्तिमास १२ दिन १८ तस्य फूलम् | राहोरंतर्गते भौमे लमालाभत्रिकोणगे ॥ केंद्रे वा शुभसंयुक्के स्वीचे स्वक्षेत्रगेपि वा ॥ ७६ ॥ नष्टराज्यधनप्राप्तिगृह क्षेत्राभिट्ट- चि॥ इष्टदेवप्रसाईन संतान सुखभोजनम् ॥ ७७॥ दिमभो