पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● सन्मान राजसन्मान राज्यलाभ महत्सुखम् ॥ स्वाये या स्वा वापि तुगाशे स्वांशगेऽपि वा ॥४८॥ नूतनगृहनिर्माण नियं मिष्टान्नभोजनम् ॥ कलत्रपुत्रविभव मित्रसंयुक्तभोजनम् ॥ ४५ ॥ अभदानप्रियं नित्यं दानधर्मादिसंग्रहम् ॥ महाराजप्रसादेन वा इनॉबरभूषणम् ॥ ५० ॥ व्यवसायात्फलाधिक्यं विवाहो मौजि- गंवनम् ॥ षष्टाष्ट्रभव्यये शुक्रे नीचे शत्रुगृहे स्थिते ॥ ५१ ॥ मंदारफणिसंयुक्ते तदुक्त रोगमादिशेत् ॥ अकलह चैन पितृपुत्रवियोगकृत् ॥ ५२ ॥ स्वबंधुजनहानिश्व सर्वत्र जनपी- नम् ॥ दायादिकलहं चैव स्वप्रभोः स्वस्य मृत्युकृत् ॥ ५३ ॥ क स्त्रपुत्रपडा च शूलरोगादिसंभवम् || दायेशाकेंद्रराशिस्थे त्रिकोणे वा समन्विते ॥ ५४ । ला वा धर्मराशिस्थे क्षेत्रपाल- महत्सुखम् ॥ सुगंधवस्त्रशय्यादि गानविद्यापरिश्रमम् ॥६५॥ छत्रचामरवाद्यादि गंधपद्मसमन्वितम् ॥ दायेशादिपुरंध्रस्थे व्क्ये बा पापसंयुते ॥ ५६ ॥ विषाहिन्नृपचौरादिमूत्रकृच्छ्रान्महद्रयम् ॥ प्रमेहादुधिरं रोगं कुत्सितानं शिरोरुजम् ॥ ५७ ॥ कारागृहप्रदेश च राजदंडादनक्षयम् ॥ द्वितीयद्यूननाथे वा दारपुत्रादिनाशन- म् ॥ ५८ ॥ आत्मपीडा भयं चैच ह्यपमृत्युस्तथा भवेत् ॥ दुर्गाल- क्ष्यांजप कुयोन्मुत्युनाशकरो भवेत् ॥ ५९ ॥ अथ रविभुक्तिमास १० दिन २४ तस्य फलम् । राहारतर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेंद्रगे ॥ त्रिकोणे लाभगे वाऊ पितुंगांशे स्वशगेपि वा ॥३०॥ शुभग्रहेण संदृष्टे राजप्रीति- कर शुभम् ॥ धनधान्यसमृद्धि अल्पसौख्यं सुखावहम् ॥६१॥ अधिपत्यं च स्वल्पाभो भविष्यति ॥ भाग्यश कोन-निरीक्षिलेगा ६२ ।। राजाश्रयो महकोतिर्विदेश