पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिकीर्तिश्च पुराणश्रवणादिकम् || विवाह यज्ञदीक्षां च दानव- मंदयादिकम् ॥ ३५ ॥ षष्ठाष्टमव्यये सौम्ये मंदे राशियुतेक्षिते ॥ दायेशात्षष्ठरिःफे वा रंधे वा पापसंयुते ॥ ३६ ॥ देवब्राह्मणनि- दास भोगभाग्यविहीनभाकू ॥ सत्यहीनश्च दुर्बुर्दिश्वोराहि- नृपपीडनम् ॥ ३७ ॥ अकस्मात्कलहं चैव गुरुपुत्रादिनाशनम् ॥ अर्थव्ययं राजकोपं दारपुत्रादिपीडनम् ॥ ३८ ॥ द्वितीयधूननायें बा ह्यपमृत्युस्तथा श्रियम् ॥ तहदॊषपरिहारार्थ विष्णुसाहस्त्रकं ज पेत् ॥ स्वगृह्योक्तविधानेन शांतिं कुर्याद्विचक्षणः ॥ ३९ ॥ अथ केतुभुक्तिमा० १२ दिन १८ तस्य फलम् । राहोरंतर्गत केतो भ्रमणं राज्यकृदनम् ॥ वातज्वरादिरोग-

  • चतुष्पाजीबहानिकत् ॥ ४० ॥ अष्टमाधिपसंयुक्त देहजाड्यं

मनोरुजम् ॥ शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः ॥ राजस- न्मानभूषाप्तिर्गृहे शुभकरो भवेत् ॥४१ ३॥ लग्नाधिपेन संबंधे इष्ट- सिद्धिः सुखावहा ॥ लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ॥ ॥ ४२ ॥ चतुष्प जीवलाभः स्यात्केंद्रे वाथ त्रिकोणगे ॥ रंध्रस्था- नगते केतो व्यये वा वलवर्जिते ॥ ४३ ॥ तद्भुक्तौ बहुरोगः स्या- चौराहिव्रणपीडनम् ॥ पितृमातृवियोगश्च भ्रातृद्वेषं मनोरुजम् ॥ ॥ ४४ ॥ स्वप्रभोश्च महत्कष्टं वैषम्यं मनहिंसकः ॥ द्वितीय- ननाथे तु देहवाधा भविष्यति ॥ तद्दोषपरिहारार्थं छागदानं च कारयेत् ।। ४५ ॥ अथ शुक्रभुक्तिमास ३६ तस्य फलम् । राहोरंतर्गते शुक्रे लप्नात्केंद्रत्रिकोणगे ॥ लाभे वा बलसंयुक् योगप्राबल्यमादिशेत् ॥ ४६॥ विप्रमूलाधन प्राप्तिगॉमहिष्या- दिलाभकत ॥ पुत्रोत्सवादिसंतोष गृहे कल्याणसंभवम् ॥ १४७॥