पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोचरीरास्तदंशाककाध्यायः ४० अथ शनिभुक्तिमास ३४ दिन ६ तत्फलम् । राहोरंतर्गते भदे लग्नात्केंद्रत्रिकोणगे || स्वीचे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे ॥ २१ ॥ तद्भुक्तिवाहनं सेवा राजप्रीति- करं शुभम् ॥ विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ॥२॥ आरामकरणे युक्तं तडागं कारयिष्यति ॥ शूद्रप्रभुवशादिष्टं लाभ गोधनसंग्रहम् ॥२३॥ प्रयाणं पश्चिमे भागे प्रभुमूलाडनक्ष- यः ॥ देहायासं फलात्म्यं वा स्वदेशे पुनरेष्यति ॥ २४ ॥ नांचा- रिक्षेत्रगे मंदे रंध्रे वा व्ययगेपि वा ॥ नीचारों राजभीतिश्व दर- पुत्रादिपीडनम् ॥ २५ ॥ आत्मबंधुमनस्तापं दायादिजनविडू- रम् ॥ व्यवहारं च कलहमकस्माद्भूषणं लभेत॥ २६ ॥ दायेशा- षष्ठरिफेवा चंद्रे वा पापसंयुते ॥ हृद्रोगं मानहानिश्व विवाहे शत्रुपीडनम् ॥२७॥ अन्यदेशादिसारं च गुल्मवडधाविभा- ग्भवेत् ॥ कुभोजनं कोद्रवादिजातिदुःखाद्भयं भवेत् ॥ २८ ॥ द्वि- तीयद्यूननाथे तु ह्यपमृत्यूर्भविष्यति ॥ कृष्णां गां महिषीं दया- हानेनारोग्यमादिशेत् ॥ २९ ॥ अथ बुधमुक्तिमास ३० दिन १८ तस्य फलम् । राहोरंतर्गत सौम्ये भाग्ये वा स्वर्क्षगेपि वा ॥ तुंगे वा कें- द्वराशिस्थे पुत्रे वा बलगेपि वा ॥ ३० ॥ राजयोगं प्रकुरुते गृहे कल्याणवर्धनम् ॥ व्यापारेण वनप्राप्तिर्विद्यावाहनमुत्तमम् ॥३१॥ विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् ॥ सौम्यमासे मह त्सौख्यं स्ववारे राजदर्शनम् ॥ ३२ ॥ सुगंधपुष्पशय्यादि- स्त्रीसौरव्यं चातिशोभनम् ॥ महाराजप्रसादेन धनलाभो मह- शः ॥ ३३ ॥ दायेशाकेंद्रलाभे वा दु भाग्यकर्म में देहारोग्य मनोत्साहमिष्टसिद्धिः सुखावहा ॥ ३४ ॥ पुण्यका